SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६ आह बुद्धघोसुप्पत्ति यो भगवा विसुद्धखन्धस धम्मो नाम भगवता देसितो । नवविधो लोकुत्तरधम्मो ।। पिटकतो ताणि पिटकानि – विनपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटिकं ति; निकायतो पञ्चनिकायानि—दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अंगुत्तरनिकायो, खुद्दकनिकायो ति; अङ्गतो नव अङ्गानि सुत्त, गेय्यं, गाथा, वेय्याकरणं, उदानं, इतिवृत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं ति; धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि; अभिधम्मे चत्तारिदससहस्सानि द्विसहस्स - धम्मक्खन्धा; विनये द्वादससहस्सानि एकसहस्सधम्मक्खन्ध च; सुत्तन्ते द्वादससहस्सानि एकसहस्सधम्मखन्धा चा ति; संघो चत्तारो मग्गट्ठा चत्तारो फलट्ठा चा ति अट्ठन्नं अरियानं समूहो ।' इति रतनत्तयस्स सरूपं दस्सेत्वा अत्तनो पणामञ्च पकासेन्तो इमं गाथं २ यो व सो बुद्धो ति नियमागतो । Jain Education International बुद्धे धम्मे च संघे च कतो एको पि अञ्जली । पहोमि भवदुक्खग्गिं निब्बापेतुं असेसतो ति ।। सो च रतनत्तयस्स पणामावसाने भगवतो सासनस्स दूसनत्थाय कतकिच्चानं दुस्सीलानं सीलरक्खने असिक्खितचित्तानं जीवितत्थाय कतकुहकानं कम्मञ्च पकासेन्तो इमा गथायो अभासि— ४ यथा पि हि मिगिन्दस्स सीहस्स मिगराजिनो । तस्स मंसं न खादन्ति सिंगाला सुनखाधमा । सरीरे समुपन्ना व किमियो मंसभोजना । सीहमंसानि खादन्ति न अञ्ञे सापदा मिगा । तथेव सक्यसीहस्स निब्बुतस्स पि सासने । न दूसयन्ति सद्धम्मं इद्विपत्ता पि तित्थिया । इमे व पापभिक्खू ये मुण्डा संघाटिपारुता । ते दूसयन्ति सद्धम्मं सम्मासम्बुद्धदेसितं ति ।। १. Pand S.D. P. विसुद्धिरवं । २. This last sentences सङ्गव्हो - समूहो in omitted in P. and S.D.P. ३. B.EL. दस्सनत्थाय; ४. BF.L. सुसिक्खितं; S. D. P. has असिक्खितसिक्खानं । For Private & Personal Use Only ३ www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy