SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ अट्ठमो परिच्छेदो इति भगवतो सासनस्स दूसनत्थाय कतकिच्चानं पापभिक्खूनं येव कम्म पकासनावसाने पन पि सब्बेसञ्च सत्तानं रत्तिदिवेसु पवत्तआनापानानि दस्सन्तो इमं गाथं आह दिवा सतसहस्सानि अट्ठसताधिकानि च । रत्तिञ्चेव तथा एव आनापानं पवत्तती' ति ।। दस्सेत्वा च पन अत्तनो मरणमञ्चे निसिन्नो आयुसंङ्खारं विचारेन्तो अप्पायुकभावं अत्वा उपज्झायं वन्दित्वा तञ्च आपुच्छित्वा महाबोधि गन्त्वा महाबोधिरुक्खे सब्बवत्तादीनि पूजुपकारणानि कत्वा महाबोधिरुक्खं पसंसन्तो द्वे गाथा अभासिबोधिं निस्साय सम्बुद्धो सम्बुद्धो द्विपदुत्तमो । बोधिपत्तो च सो होति मारसेनपमद्दना । यो बोधिं आदरं कत्वा पूजाय अभिपूजयि । सो च बुद्धं विय पूजेति सब्बदुक्खा पमुञ्चसो ति ।। इति पसंसित्वा सो च एकन्तेन अत्तनो कालं ञत्वा ‘मरणं नाम तिविधंसमुच्छेदमरणं, खणिकमरणं, समुतिमरणं ति, तत्थ समुच्छेदमरणं नाम खीणासवस्स कालं, खणिकमरणं नाम अनन्तरुप्पज्जननिरुद्धानं भवङ्गादिवीथिचित्तानं कालं: समुतिमरणं नाम सब्बेसं सत्तानं कालं' ति अत्वा 'तेसु मम्हं समुतिमरणेन भवितब्ब' ति चिन्तेसि। चिन्तेत्वा च पन मरणदिवसे बुद्धगुणेन सद्धिं अत्तनो सीलं अनुस्सरमानो कालं कत्वा तुसीतपुरे निब्बत्तित्वा द्वादसयोजनिके कनकविमाने देवच्छरसहस्सपिरिवारा सद्धिं पटिवसति। यदा मेत्तेय्यो बोधिसत्तो इध मनुस्सलोके सब्बञ्जतपत्तो हेस्सति तदा सो च तस्स सावको भविस्सति अग्गो च सेट्ठो च मेत्तेय्यस्स भगवतो सब्बधम्मेस् अप्पटिहतेन अत्तनो आणवसेन। सो च सत्तक्खत्तुं मेत्तेय्येन भगवता एतदग्गे ठपितो भविस्सति-'मम सावकानं धम्मविनयधरानं बहुस्सुतानं आणगतीनं आणधरानं यदिदं बुद्धघोसो' ति।। १. P. and S.D.P. कम्मस्स। २. पवत्त does not occur in P. and S.D.P; ३. P. and S.D.P. विचारेत्वा । ४. P. and S.D.P. अत्तनो कालं; ५. P. and S.D.P. महाबोधिसन्तिकं। ६. The reading of this in B.EL. is- सो च बुद्धञ्च पूजेति सब्बदुक्खा पमुच्चये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy