SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अट्ठमो परिच्छेदो थेरो सक्कटगन्थे अत्तनो पटुभावं पकासेत्वा जम्बुदीपाभिमुखो व हुत्वा समुद्दमज्झे आगच्छन्तो येव वाणिजे अनुसासन्तो द्वे गाथायो अभासियथा मयुपनिस्साय नावं गच्छाम अण्णवे ।। __नावा च अम्हे निस्साय तित्थपत्ता भविस्सति । सग्गतित्थं पतिट्ठाय पञानावुपनिस्साय । पुञ्जनावुपनिस्साम अम्हे सग्गे सुखावहा ति ।। सो तित्थप्पत्तो अत्तनो सहायवाणिजे आपुच्छित्वा अत्तनो पत्तचीवरं आदाय उपज्झायस्स सन्तिकं गतो। परियत्तिसंखातस्स बुद्धसासनस्स अत्तना लिखितकम्म आचिक्खि; आचिक्खित्वा च पन उपज्झायदण्डकम्मं मोचेत्वा अत्तनो दोसं खमापेत्वा तं वन्दित्वा आपुच्छित्वा व मातापितूनं सन्तिकं गतो होति। मातापितरो पिस्स अत्तनो पुत्तं दिस्वा वन्दित्वा पणीतेन आहारेन तं परिविसित्वा तस्स दोसं खमापेत्वा अत्तनो कालभावं अत्वा मरणासन्नकाले बुद्धगुणं अनुस्सरित्वा तुसीतपुरे निब्बत्तित्वा कनकविमाने पटिवसन्ति । तेसं पि दासकम्मकरादीनं ब्राह्मणानं केचि थेरस्स ओवादे ठत्वा कालं कत्वा देवलोके निब्बत्तिंसु; केचि यथाकम्मं गति अहेसुं। थेरो पन तिण्णं रतनानं अत्तनो पणामवचनं दस्सेत्वा तेसु साधुजनानं पामोज्जनत्थाय “एवं पि तिण्णं रतनानं ईदिसो नाम पणामो तुम्हेहि कातब्बो ति' वुच्चमानो विय रतनत्तयस्स सरूपं दस्सन्तो आह १. मातपितरो पिस्स अत्तनो पुत्तं दिस्वा वन्दित्वा पणीतेन आहारेन परविसिसुं। ते अत्तनो निस्साय मिच्छादिढि पजहित्वा सम्मादिष्टुिं दानादिपुञ्ज कत्वा आयुतपरियोसाने कालं कत्वा तुसीतपुरे निब्बत्तिंसु। २. सो in P. and S.D.P ३. Toe following reading occurs in B.EL.-तेसं पि दासकम्मकरादयो थेरस्स ओवादे __ठत्वा कालं कत्वा येभूय्येन देवलोके निब्बत्तिंसु। ४. P. and S.D.P. सो च; ५. P. and S.D.P. कतो। ६. P. and S.D.P. only वत्वा for वुच्चमानो विय; ७. S.D.P. रतनत्तयानं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy