SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ बुद्धघोसुप्पत्ति केसी च नाम ब्राह्मणो रञो च वल्लभो पियो । वेदत्तयं सिक्खापेति राजानञ्च दिने दिने ।। तस्सेव केसिनी नाम ब्राह्मणी च विसारदी। ब्राह्मणस्स पिया होति गरुट्ठा व अनालसा ति ।। यदा पन परियत्तिसासनस्सेव सीहलभासाय कथितत्ता अञ्जु परियत्तिसासनं न विजानन्ति, तदा अञतरो थेरो इद्धिपत्तो महाखीणासवो तं कारणं जानित्वा चिन्तेसि—“को नाम महाथेरो भगवतो परियत्तिसासनं सीहलभासाय परिवत्तेत्वा मागधभासाय कथेस्सति'' ति। चिन्तेत्वा च पन घोसदेवपुत्तं तावतिंसभवने वसन्तं भगवतो परियत्तिसासनं सीहलभासाय परिवत्तेत्वा मागधभासाय कथेतुं समत्थं ति अद्दस। चिन्तनन्तरमेव तावतिंसभवने सक्कस्स देवरझो पातुरहोसि। सक्को पि तं थेरं वन्दित्वा पुच्छि—“किंकारणा भन्ते आगतोसी' ति। सोपि “दानि महाराजा भगवतो सासनं अञहि दुब्बिजानं होति सीहलभासाय कथितत्ता। घोसदेवपुत्तो नाम पन एको देवो तावतिंसभवने सन्तो सो पि तिहेतुकपटिसन्धिपों पुब्बबुद्धेसु कतसम्भारो समत्थो भगवतो सासनं सीहलभासाय परिवत्तेत्वा मागधभासाय कथेतुं ति आह। सक्को पि “तेन हि भन्ते आगमेहि' वत्वा घोसदेवपुत्तस्स सन्तिकं गन्त्वा आलिङ्गत्वा आह “मारिस देवपुत्त एको महाथेरो त्वं आराधेत्वा मनुस्सलोकं गमितुं इच्छती' ति। सो ‘देवराज अहं उपरिदेवलोकं गमितुं इच्छामि। कस्मा? मनुस्सलोके निवासो नाम बहुदुक्खो बहुपायासो। तेन मनुस्सलोकं न गच्छामि। यदि पन भगवतो सासनं अजेहि दुब्बिजानं होति अहं पि मनुस्सलोकं गमिस्सामी ति अनुजानि। सक्को देवराजा तस्स पटिलं गहेत्वा थेरस्स पटिवेदेसि। सो थेरो देवपुत्तस्स पटिङ लद्धा पुन आगच्छि। तदा सो थेरो केसीब्राह्मणसहायो कुलूपको अहोसि। विभाताय रत्तिया पत्तचीवरं आदाय गन्त्वा ब्राह्मणस्स गेहे परिभुञ्जि। भुत्तावसाने ब्राह्मणं आह १. B.EL. विसुद्धता for गरुट्ठाव; ३. B.E.L, S.D.P. दुविजानं; ५. B.E.L. adds मूलभासाय; ७. B.E.L. दुजानं। २. Three Mss. have अदस्स। ४. B.EL. तिहेतुकपटिसन्धि नाम सपञो। ६. S.D.P त्वं B.EL. तं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy