SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ।। नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।। बुद्धघोसुप्पत्ति वन्दित्वा रतनत्तयं सब्बपाप पवाहनं । १ बुद्धघोसस्स उप्पत्तिं वण्णयिस्सं यथाभूतं ।। 1 भावन्ता साधवो तुम्हे, सप्पुरिसा समागता । अञञ्च कम्मं पहाय ¿ सुणाथ समाहिता । यो च सुत्वान सद्धम्मं वाचेति' अपि सिक्खति । दिट्ठे धम्मे च पासंसो पच्छा निब्बान पापुणि ।। तस्मा सुणेय्य सक्कच्चं सम्मासम्बुद्ध वणितं । बुद्धघोसस्स निदानं सग्गमोक्खसुखावहं ति ।। पठमो परिच्छेदो ४ ६ एवं इद्धियादीहि सद्धिं आगन्त्वा पठमं ताव आयस्मा महिन्दथेरो सम्मासम्बुद्धस्स परिनिब्बानतो द्विन्नं वस्ससतानञ्च उपरि छट्ठिसमे वस्से च इमस्मि ' पतिट्ठहति । पतिट्ठहित्वा च यावतायुकं तिट्ठमानो बहूनं वाचेत्वा बहूनं हृदये पतिट्ठपेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि । तस्स अपरभागे बुद्धघोसो नाम थेरो उप्पज्जि । तस्स च उप्पन्नभावो कथं वेदितब्बो । एकस्मिं फिर समये घोसो नाम गामो महाबोधितो अविदूरे अहोसि । कस्मा बहूनं गोपालदारकानं बाहुल्लनिवासनठानभूतत्ता गामस्स घोसगामो नाम अहोसि । तस्मिं अञ्ञतरो राजा रज्जं कारेसि। तस्स केसी नाम ब्राह्मणो पुरहितो सेट्ठगरु पि अहोसि पियो मनापो । तस्सेव भरिया केसिनी नाम अहोसि । तेनाहु पोराणा २. S.D. P दं- इदं । १. P.S.P. वण्णयिस्सामि; ३. S.D. P वाचति P. वाचाहि । ४. पठमं ताव in the Reading of the B.F.L.Ms of the Mss. have पतिट्टहन्तो च । इमस्मिं-सीहलदीपे; ६. पन Jain Education International ५. ७. B.FL. बाहुल्लसन्निपातठानभूतत्ता । For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy