SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ पठमो परिच्छेदो १५ "अज्ज दिवसतो पट्ठाय सत्तमे दिवसे मा पमज्जा; तव पुत्तो भविस्सति महापुञो' ति वत्वा च पन पक्कमि। सत्तमे दिवसे घोसदेवपुत्तो अभिट्ठहित्वा कालं कत्वा केसिनीया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि। दसमासच्चयेन गब्भतो निक्खमि। निक्खमनकाले च दासकम्मकरादयो ब्राह्मणपरिसा अञ्जमलं सुन्दरघोससद्दानि" खादथ पिवथा'' ति आदिनि पवत्तयिंसु। तेनस्स घोसकुमारो ति नामं अकंसु। सो पि सत्तवस्सिको हुत्वा वेदानि च उग्गहेत्वा सत्तवस्सब्भन्तरे येव तिण्णं वेदानं निप्फत्ति पापुणि। एकस्मिं दिवसे घोसब्राह्मणकुमारो बिस्सनुसन्धे निसीदित्वा मासं भुञ्जति । अथ नं घोस कुमारं बिस्सनुखन्धे निसीदित्वा मासं भुञ्जन्तं दिस्वा अञ्चे ब्राह्मणा, अतिकुद्धा, हरे “घोसकुमार कस्मा त्वं अम्हाकं आचरिया बिस्सनुसन्धे निसीदित्वा मासं भुञ्जासी' ति। “अपि च अत्तनो गरुभावमत्तं न जानाति कथं त्वं तयो वेदे जानिस्सती ति आहंसु। सो बिस्सनुखन्धे निसीदित्वा मासं भुञ्जन्तो येव बिस्सनुकिच्चं पुच्छन्तो गाथमाह मासो व बिस्सनु नामको बिस्सनू ति वुच्चति । उभयेसु च एतेसु कथं जानामि बिस्सनू ति ।। तं सुत्वा ब्राह्मणा अञमचं मुखं ओलोकयमाना पटिवचनं दातुं असमत्थो अपटिभाणा व अहेसुं। अथजे ब्राह्मणा तं केसिब्राह्मणं आरोचेसुं। केसीब्राह्मणो अत्तनो पुत्तं पुच्छि-"किं तात एवं करोसी" ति। "आम ताता” ति। केसी ब्राह्मणो ब्राह्मणे पलोभेत्वा “मं पस्सथ, मा कुज्झि; सो तरुणो, किञ्चि न जानासी'' ति उय्योजेसि। एकस्मिं दिवसे केसीब्राह्मणो राजानं वेदं सिक्खापेतुं अत्तनो पुत्तं गहेत्वा सिक्खनत्थाय गतो होति। घोस ब्राह्मणकुमारो गमितुं अजचम्मं आसनं गहेत्वा १. S.D.P. अज्जतो। २. S.D.P. भुञ्जि; ४. B.EL. आचरियो हुत्वा बिसनुखन्धे; ६. S.D.P. अथ; ३. S.D.P. अरे। ५. S.D.P. and P. न जानासि। ७. S.D.P. परिजनं। .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014030
Book TitleShramanvidya Part 3
Original Sutra AuthorN/A
AuthorBrahmadev Narayan Sharma
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year2000
Total Pages468
LanguageHindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy