SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जातिदुक्ख विभागो 235) छवक्खञ्चनलेपो व मण्डणं हि सरागिनं । सच्छिद्दे पूतिचम्मस्मि सतं संवेगकारणं ।। 236) कतं तं पूतिकायम्हि यं सरागेहि मण्डणं । किलेसुम्मत्त वेसन्ति गरहन्ति विपस्सिनो ।। 237) किं तत्थ मण्डणं नाम कारती किं ममायितं । यं गिलन्ति अहोरत्तं जरामच्चुमहोरगा ।। 238) दुम्मित्तो दुब्भरो कायो दुक्खो दुप्परिहारियो । दुत्तिकिच्छो दुरादानो दुप्पूरा दूसको सदा ।। 239) निच्चेतनो निरुस्लाहो निस्सारो नीचगोचरो । निक्किलेसपरिच्चत्तो कायो निग्गुणसेवितो ।। 240) बहुधम्मसमोधानो बहुपच्चयनिस्सितो। बहुसाधारणो कायो बहुपद्दवपीलितो ।। 241) अलेनासरणो कायो सब्बनत्थमहापथो । जरादिपावकादित्तो सब्ब दुक्खूपनिस्सयो । 242) नायं मित्तो न जाती च न च कस्सचि सन्तको। निच्चीवासुचिमत्तो व केवलं कम्मसम्भवो ॥ . 243) सरीरस्स कतुस्साहो होति सब्बो पि निष्फलो। सक्कारो सिवलिङ्गस्स दिट्टिकेहि कतो यथा ।। 244) जग्गितो पि अयं कायो विसुद्धत्तं न गच्छिति । धोतो हि गूथपिण्डो हि निम्मलत्तं न पापुणे ।। 245) सदा संमण्डितो चापि असुचि न जहेस्सति । सुनहातानुलित्तो पि वराहो असृचिं यथा ॥ 246) नवच्छिद्दमिदं पुण्णं जजरासुत्रिभाजनं । पन्थसाला च संसारमग्गे कटसि कारको ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy