SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Ee श्रमणविद्या-२ 47) सदावत्त मुखप्पत्तं भुत्वा हित्वा निपज्जतो । महोदरन्तसप्पस्स वम्मिको जंगमोदयं ।। 248) पसारितमयं जालं कायो सन्ति महापथे । ओड्डितं मारलुद्देहि दिपादकमदूहलं ।। 249) छविवण्ण तिणच्छन्नं पपातो अन्धपाणिनं । वण्णमिसपटिच्छन्नं बलिसं बालूदकायुनं ।। 250) इरियापथचक्केहि वत्तमानं सरीरकं । रोगादिभण्डसम्पुण्णं जिण्णं सकटमीरितं ।। 251) नगरं मोहराजस्स तण्हालोल महेसिनो। बलिं मच्चुपिसाचस्स देहो किम्फलमीरितो ॥ 252) एवं अनिच्च वतिदं सरीरं। सदासुभं केवलदुक्खपिण्डं । अलेन मादीन व मत्त सुझ। पहाय तं सन्तिमुपेन्ति सन्तो ।। 253) कायो हि निच्चम्म पसूव निच्चं । गण्डोव दण्डेन हतो असातो । वच्चं व कूते पतितं असारो। भिजय्य खिप्पं उदकेव राजी ॥ 254) कत्वा विनिब्भोगमिदं सरीरं । निस्सत्तमेतन्ति पहाय सञ्ज । मोहन्धकारातुरजीवलोको। तच्छं वितकेतिह धम्ममत्ते ।। नहारुचम्मे हि समाविनद्धिते । मनानिलापायुतु सम्पवत्तिते । जरारुजामच्चुमलादिपूरिते । किमेत्थ गय्हें सुचितो च सारतो ।। 255) सकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy