SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रमण विद्या-२ 223) बहिद्धा विय देहस्स पस्सेय्यब्भन्तरं जनो। करेय्य एको एकस्मि नेवरागं कदाचिपि ॥ 224) सचे अपकता होति छविचम्मस्स मत्थके । विनद्धो सेतचम्मेन होति कायो जिगुच्छियो ।। 225) विसुं चे अट्ठिसंघाटो चरेग्य तचमंसतो। अट्ठिसंघाटपेतो व भुसं होति भयावहो । 226) चरेय्यु बहिचम्मस्स अन्तो किमिगणासचे। किमिकं व सुसानस्मि सजीवो एव छड्ढियो । 227) विवटानपिहितानेव नवद्वारानि चे सियु। सब्बदासुचिकिण्णो यं पस्सितुम्पि न चारहो ।। 228) गूथासुचि नवद्वारा छद्वारा किलेसासुचि । बहिराब्भन्तरं सवति कोसारो अट्ठिपञ्जरे ॥ 229) अतिजेगुच्छियं होति एकाहम्पि अजग्गितं । तथापि तत्थ सम्मोहा रागो होति सरागिनं ।। 230) सभावेन पटिक्कूलो विरूपोसुचिसञ्चथो। बहिसम्भारसंयुत्तो होति रागस्स कारणं ।। 231) दिपादकोयं चरति गूथपिण्डो महाजनं । दूसेन्तो असुचि निच्चं पग्घरन्तो ततो ततो ।। 232) तनुच्छवि पटिच्छन्नो गूथरासिमिदं जनो। हलिदिरागमविखत्तं पूतिमंसं व सेवति ॥ 233) ठातं देहे न सक्कोन्ति मील्हस्मि हि सभावतो। दिस्वा वणवणं निच्चदुग्गन्धं बालवायसा ।। 234) सिगालसोनकादीनं देहे नियतगोचरे । को करेय्य बधो छन्दं मण्डनं वा ममायितं ॥ संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy