________________
६२
श्रमण विद्या- २
177 ) किलेसातुरतो चेव यथाभूतमजानना । बालानं सुभसङ्घप्पो पूतिकाये पवत्तति ॥ 178) नाना सन्धिपरिच्छिन्न अङ्गपच्चङ्गरासिनो | होति नामं सरीरन्ति इत्थि वा पुरिसो ति वा ॥ 179) सन्निवेसविसेसेन ठितकोट्टासरासिनो । अङ्गपच्चंगवोहारो कथीयति तथा तथा ॥ 180) कम्मोतु मानसाहारहेतुजाता वसेनिध । सन्ततीनं चतस्सन्नं होति कोट्टाससम्मुति ॥ 181) द्वत्तिसा सुभतो होन्ति द्विचत्तालीसधातुतो । कोट्ठासा सह वत्तन्ता निब्भागा धातुमत्तका ॥ 182) पठविसा चेत्थ आपंसा होन्ति द्वादस । तेजसा चतुरो छद्वा वायंसा धातुभेदतो || 183) ततो कलपा सङ्ख्पा दसका नव कट्ठका होन्ति तेरस तिथारा ये हि वुच्चन्ति सन्तति ॥ 184) भूतभूतिकरूपानं समूहस्स यथारहं ।
अकादिप्पभेदेन कलापा इति सम्मुति ॥ 185) सक्ख विसेसेन होति नामं विसेसतो । सब्बं रूप्पणभावेन रूपं इति पवुच्चति ॥ 186) सलक्खणेन रूपानि आकासेन च कणिका । परिच्छिन्नोव वत्तन्ति अञ्ञमञ्ञ अमिस्सतो || 187) कत्वानेवं विनिभोगं सरीरं परमत्थतो । सुद्धसंखारपुञ्जयमिति पस्सेय्य पण्डितो ||
188) नहेत्थ देवो न ब्रह्मा न इत्थि पुरिसो ति वा । धातुमत्ता सुभानिच्चा दुक्खधम्मा पवत्तरे ||
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org