SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६२ श्रमण विद्या- २ 177 ) किलेसातुरतो चेव यथाभूतमजानना । बालानं सुभसङ्घप्पो पूतिकाये पवत्तति ॥ 178) नाना सन्धिपरिच्छिन्न अङ्गपच्चङ्गरासिनो | होति नामं सरीरन्ति इत्थि वा पुरिसो ति वा ॥ 179) सन्निवेसविसेसेन ठितकोट्टासरासिनो । अङ्गपच्चंगवोहारो कथीयति तथा तथा ॥ 180) कम्मोतु मानसाहारहेतुजाता वसेनिध । सन्ततीनं चतस्सन्नं होति कोट्टाससम्मुति ॥ 181) द्वत्तिसा सुभतो होन्ति द्विचत्तालीसधातुतो । कोट्ठासा सह वत्तन्ता निब्भागा धातुमत्तका ॥ 182) पठविसा चेत्थ आपंसा होन्ति द्वादस । तेजसा चतुरो छद्वा वायंसा धातुभेदतो || 183) ततो कलपा सङ्ख्पा दसका नव कट्ठका होन्ति तेरस तिथारा ये हि वुच्चन्ति सन्तति ॥ 184) भूतभूतिकरूपानं समूहस्स यथारहं । अकादिप्पभेदेन कलापा इति सम्मुति ॥ 185) सक्ख विसेसेन होति नामं विसेसतो । सब्बं रूप्पणभावेन रूपं इति पवुच्चति ॥ 186) सलक्खणेन रूपानि आकासेन च कणिका । परिच्छिन्नोव वत्तन्ति अञ्ञमञ्ञ अमिस्सतो || 187) कत्वानेवं विनिभोगं सरीरं परमत्थतो । सुद्धसंखारपुञ्जयमिति पस्सेय्य पण्डितो || 188) नहेत्थ देवो न ब्रह्मा न इत्थि पुरिसो ति वा । धातुमत्ता सुभानिच्चा दुक्खधम्मा पवत्तरे || संकाय पत्रिका - २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy