SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 169) जातिदुक्ख विभागो 165) जातो जिण्णो मतो व्याधि सत्तोयमिति सम्मति । जायमानादिभावेन रूपकायो पवत्तति ।। 166) __ सलक्खणपरिच्छिन्ने पच्चयायत्तवृत्तिके । काये निब्बिरिया भोगे कुतो सत्तोपलब्भति ।। 167) अङ्गपच्चङ्गकोट्ठासकलापाकारतो पन । संगतो रूपपुञ्जोव वुत्तां कायो ति एकतो ।। 168) कायो तेत्यविसेसेन उपादिन्नं पवुच्चति । तदुपत्थम्भकत्तेन निजरूपम्पि तग्गतं ।। अथवा पन कायोति भूतपुञ्जोव वुच्चति । उपादारूपछन्नत्ता नो पट्ठहति तत्ततो ।। 170) अञ मञोपकारेन सल्लक्खणरसेन ही । एकती सम्पवत्तन्ति वत्थुधम्मातिदुब्बला || 171) आणगोचरमत्तेन सुखुमत्तेन वुत्तितो। दुब्बला संखता होन्ति ततो खिप्पं व भिज्जरे ॥ 172) गच्छन्तो कोचि सत्तो न गमनं वा न कस्सचि । पातुभावोव धम्मानं निरीहाणं तथा तथा ।। 173) अधिमत्तेतु एकम्हि भूतम्हि पन किच्चतो । सेसा तदनुवत्तन्ति गमनादि ततो भवे ॥ 174) भूतपुञ्जोव भूतानं वसेनेवं पवत्तति । नत्थि कोचि पवत्तन्तो पवत्तापनको नरो ।। 175) जायमानादिरूपानि अब्बोच्छिन्न वसेनिध । एकत्तेन गहेत्वान होति निच्चादिकप्पना ॥ 176) इरियापथेनाओन दुक्खमेकम्हि सम्भवं । नुदित्वा वृत्तितो तत्थ सुखसा पवत्तति ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy