SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जातिदुक्ख विभागो 189) कायो न पसति सुणाति च नेव किञ्चि । जानाति किच्चमपि नेव सयं करोति । युत्तो पत्तति मनेन तथा तथायं । सुत्तेन यन्तमिव दारुमयं पयुत्तं ॥ 190) नानत्ततो हि मनसो अनिलस्स भेदो । भेदानिलस्स गमनादिक्रियाविभागो । कायस्स सिझति क्रिया च तथा तथा यं । सन्तरम्हि इतरीत ररूपसिद्धि ॥ 191) नानत्ततो मानसभूरवानं । नानाभिधानानि भवन्ति एवं । अत्थानुरूपं क्रियसद्दहेतु । तत्था विनिब्भोगमती रमन्ते ॥ 192) मझे हृदयकोसस्स अद्धप्पसतलोहिते । भूतरूपमुपादाय वत्थुरूपं पवत्तति ॥ 193) निस्साय पन तं वत्थु सम्पवत्तति मानसं । तं तं द्वारिक किच्चं तु साधयन्तं यथारहं ॥ 194) अतीव गरुभूतम्पि काययन्तमिदं मनो । यथिच्छायपवत्तेति दारुयन्तं यथा नरो ॥ 195) यदा विञ्ञाणसंचारो एत्थ वोच्छिज्जते तदा । छिन्नबन्धनयन्तं व कायो पतति भूमियं ॥ 196) आपवद्धं नलापक्कं वातवित्थम्भि तीरितं । आयुगुत्तं मनाविट्ठमविकिण्णमिदं चरे ॥ 197) आयु उस्मा च विञ्ञाणं यदा कायं जहन्ति मं । अपविद्धो तदासेति यथा कट्टं अचेतनं ।। Jain Education International For Private & Personal Use Only ६३ संकाय पत्रिका - २ www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy