SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ 156) गहेत्वा जीवितं मच्चु गच्छन्तो पि न दिस्सति । गहितं न पुनानेति रुदन्ते पि महाजने ।। 157) नाति भोगा सक्कोन्ति न मित्ता नपि बन्धवा । न कोचि बलवा लोके मच्चुतां तं विमुच्चितं ।। 158) नत्थि तादिसको हेतु येन जातो न मीयति । को तं सक्कोति वारेतुं जातिया सह आगतं ।। 159) ठपेत्वा कत कल्याणं घोरमच्चुभयं इमं । नत्थि कोचि भवे तस्स समत्यो पटिबाहितुं । 160) नत्थि घोरतरो नाम अनत्थो मरणा परो। येन याति अनिट्ठसो वियोगं पिय वत्थुतो ।। 161) किच्छेन पटिलद्धयं एकमेव हि जीवितं । अनन्तोपद्दवा तस्स उपघातोपपीलका ।। 162) आतपेखित्तपण्णं व सुस्समानसरीरको। तुज्जन्तो दुक्खसल्लेहि विच्छिन्नसन्धिबन्धनो ॥ 163) ततो कम्मकिलेसेहि नीयमानो भवन्तरं । उपेति कललादित्तं चवित्वान ततो पुन । 164) गिलीयमाने सति जीवितम्हि । निरन्तरं मच्चुमहोरगेन । हासोनुको का नु च तुट्ठिभोगे । कत्तब्ब मस्मि ननु पुञमेव ॥ जातिदुक्खनिद्देसो निट्ठितो। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy