SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जातिदुक्ख विभागो 145 ) तस्स दिस्वान सम्भीमं व्याधियक्खमुपागतं । अच्चन्तमनुतापेन्तो सोकग्गिमभिवड्ढति ॥ 146) दुक्खं सहितुमसक्कोन्तो पुग्गलो व्याधिपीलितो । सममेवापि दुल्लद्धं हन्ति जीवितमत्तनो ॥ 147 ) अच्चन्तचित्तविक्खेपं अप्पियत्तं परस्स च । पापुनाति नरो खिप्पं व्याधियवखवसंगतो ॥ 148) नोपेतनागतं भोगं चितं न परिभुञ्जति । कल्याणं च न सक्कोति कातुमिच्छति व्याधितो ॥ 149 ) कातुं न सक्कोति नरो पतिट्ठ । नाभिभूतो सति जीवितेपि । Jain Education International व्याधितमेवं कुसलो विदित्वा । आदित्तसीसोव चरेय्य धम्मे ॥ 150 ) नीयमानस्स तस्सेवं जरारोगेहि निच्चसो । घोरं मच्चमुखं नत्थितानं लेनं च सब्बसो | 151) महावातसमुद्भूतो सुक्ककट्ठे व पावको । खिप्पं हन्ति नरं मच्चुजरा रोग सहायको ॥ 152) नरं अत्तनि जाताव जरारोगरिपू उभो । आकड्ढत्वान पातेन्ति मरणानलकासुयं ॥ 153) असहप्पतिकारेन मच्चुदुक्खेन पीलितो । तानं नमपस्सन्तो निमुग्गो सोकसागरे ॥ 154) जहित्वा सब्बसम्पत्ति सरीरम्पि च अत्तनो । अकामं मरणं याति कन्दमानो रुदम्मुखो || 155 ) न कालनियमेनेति न चायन्तो पि पस्सति । हन्ति सीधत आयु आगतो मच्चु तं खणे ॥ For Private & Personal Use Only પૂ संकाय पत्रिका-२ www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy