SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५८ श्रमणविद्या-३ 134) असुचि व जिगुच्छन्ति अवजा पि महल्लकं । तेन सम्भोगसंवासं नेविच्छन्ति कथञ्चि पि । 135) पुब्बे मनापो हुत्वान जिण्णो योब्बनकारणा । पच्छा सोचति अत्तानो खिण पायेय्यको विय ।। 136) योकन्तरूपो पि पुरे बहुन्नं । विरूपदेहो पुनसो जराय। जिगुच्छितब्बो अपि बन्धवेहि । संवेगठानं ननुदं बुधानं ।। 137) एवं जराय जिण्णो पि तरुणो चापि पुग्गलो। जातिपच्चयसम्भूतं व्याधिदुक्खं निगच्छति ।। 138) यदासो गहितो होति व्याधियक्खेन पूग्गलो। असमत्थो तदासेति छिन्नपक्खो द्विजो विय ।। 139) मनापं वण्णसण्ठानं धिति हिरिमसेसतो। सरीरे सब्ब सम्पत्ति व्याधियक्खो विलुम्पति ।। 140) आदिस्समानरूपम्हि असुनन्ते सुदारुणे। आगते व्याधियक्खम्हि मरणे होति संसयो । 141) इट्ठवियोगहेतुं च देहं निस्सारकारको। परायत्तकरो देही नत्थि व्याधिसमो रिपू ॥ 142) मण्डनं हसनं चेव विलासो कीलनम्पि च । आगते व्याधियक्खम्हि सब्बमन्तरधायति । 143) असमत्थो सभोगम्पि भुञ्जितं व्याधिपीलितो। उठानादिसु किच्चेसु पराधीनो निपज्जति ॥ 144) सके मुत्तकरीसम्हि पलिपन्नो रुदम्मुखो। दयालुकानं सत्तानं कम्पेति हदयं भुसं ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy