SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विभाग 122) फलिता किण्णसीसो च खण्डदन्तो खरख्सरो । खरसम्पस्स दुब्बण्णो पूतिगन्धवलित्तवो || 123) अट्ठसंघाटतो व दिस्समानट्ठिपञ्जरो । खी लोहितमसो च किसो धर्मानि सन्तो ॥ 124) पवेधमानो अबलो सदा दण्डपरायनो । पमुखो भग्गदेहो च मन्दो अवसिदिन्द्रयो || 125 ) परिहीनो सतादीहि सम्पत्तो मच्चुसन्तिकं । अविधेय्यङ्गपच्चङ्गो सकिच्चे अवसंगतो ॥ 126) विलुत्तभोगो अञ्ञेहि विज्जमाने व जीविते । पच्छिन्नपुञ्ञकम्मोसो सेति मञ्चपरायनो || 127) सदावीतमलद्वारो पूतिगन्धसरीरको । कपणो भिन्नलज्जीवचत्त पेमो च बन्धुहि ॥ 128) अतेकिच्छकव्याधी च सप्पायं रुचिमत्तनो । अलभन्तो पराधीनो पंसुपेतो व जीवति ॥ 129) दयाय वत्युभूतो सो बालो विय जलो भवे । जीवमानो पि यं जिष्णो मनो विय विरत्थको । 130) विस्सन्दपूतिखेलो यं हसन्तो पि महल्लको । goaसोभो सो मण्डितो पि न सोभति ॥ 131) लोके विरूप पिण्डो व जङ्गमो जिण्णपुग़लो | दिस्वान यं जिगुच्छन्ति सपेमो अपि बन्धवा ॥ 132) करोन्ति अपहासं वा अयं वा दिस्स मत्तनो । अपनेन्ति मुखं भणमाने महल्लके ॥ 133) दट्ठ तं तस्स सोतुम्पि वचनं अपि बन्धवा | फुसितम्पि जिगुच्छन्ति तस्स हत्थेन तादिसं ॥ Jain Education International For Private & Personal Use Only 68 संकाय पत्रिका - २ www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy