SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 67) श्रमण विद्या-२ 62) जातोयं मातुयामझे पिट्टिकण्ठकनाभिनं । उदरं मत्थके कत्वा करीसस्मि निसीदती ।। 63) निस्साय मातुयापिट्टिकण्ठकं मुखमत्तनो। ठपेत्वा तरुछिद्दम्हि पतितोव निसीदती । 64) विनद्धो पूतिचम्मेन जालबद्धससो विय । सङ्कुचितहत्थपादोसो पवेधन्तो निसीदति ।। 65) तं तं कारणमागम्म सीतुण्हादिकमप्पियं । पतितो अग्गिकूपेव भुसं दुक्खं निगच्छिति ।। 66) पठिकूलतरे देहसहजाते सदा नरो। निमुग्गो लोहिते गूथनरकोदकसादिसे ॥ निच्चमच्चन्तसम्बाधे अन्धकारे महब्भये । दग्गन्धकुनपाकिण्णे नानाकिमिकुलालये ।। 68) निसीदन्तो चिरं तत्थ यथाजातवसेन हि । पिहितक्खिमुखो होति निरस्सायो मतोविय ।। 69) नरकङ्गारमझम्हि दुक्खतोपि महब्भयं । होति घोरतरं दुक्खं नरके चतुगुण्ठिके ।। असय्हप्पतिकारम्हा घोरम्हा दुक्खतो इतो । कदाहं परिमुञ्चय्यमीति सोचति पाणिसो ॥ मातुदरेन सम्बद्धो नालोतु नाभितो गतो। तस्सुप्पलकदण्डोव होति सच्छिद्दको ततो ।। 72) यन्तस्स मातराभुत्तं अन्नपानादिकंततो। संहरित्वा ततो तेसं चिरं पालेति कुच्छियं ।। 73) निसिन्नट्ठानतो चेसवातेन परिवत्तितो। ___ योनिमग्गप्पपातम्हि अधो सीसो पतिस्सति ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy