SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जातिदुक्खविभागो 74) खित्तो चे कम्मवेगेन विरझित्वा पतिस्सति । पप्पोति कटुकं दुक्खं खुरधारादिसम्भवं ।। 75) सम्पत्तो कटुकं दुक्खं तत्थेको मातुकुच्छियं । दक्खस्स पतिकारं वा तानं लेनं न पस्सति ॥ 76) लोहितासुचिमक्खित्तमग्गतो बहिनिक्खमं । कुञ्चिका छिद्दतो हत्थि पोतको विय गच्छति ।। 77) मुञ्चित्वापायदुक्खेहि सग्गलोकगतस्सिदं । असय्हानन्तदुक्खेसु अपायेसु कथावका ।। 78) एवं कललतो याव मग्गतो गमनं बहि । अनुभोति च यं दुक्खं तस्सका उपमासिया ।। 79) कललादिसु ठानेसु मरणं उपगच्छतो। परिच्छेदो अनादिम्हि नत्थीति परिदीपितं ।। 80) सग्गलोकमदिस्वाव अपाये कुच्छियं पि च । चरन्ता पन कप्पम्हि होन्ति सत्तातिभासितं ।। 81) एकस्सेकेन कप्पेन पुग्गलस्सट्ठिसञ्चयो।। सिया पब्बतसमो रासी इति वुत्तं महेसिना ।। 82) छवानेकस्सानादिम्हि तिढैय्यु छड्ढितानिचे । छादेय्युतिभंवं सब्बं अनन्तायतवित्थतं ।। 83) यथा न सुकरं कातुपामानं पाणिनं भवे । एकस्सेकत्थदड्ढानं छवानं हि यथा मतं ।। 84) रुदतो चक्खुरोगेन वसन्तस्सुजलं ततो। चक्खुतो नातिवत्तन्ति चतुरो पि महण्णवा ।। 85) दोसमेकं व निस्साय पतितं छिन्नसीसतो। लोहितं नातिवत्तेय्य विवट्ठो पि महोदधि ।। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy