SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जातिदुक्खविभागो 49) अनाभोगसभावाही अञमत्रम्हि मेसदा। पच्चेका चेतना सुञा दुग्गन्धा बाललापना ।। कदलीपत्तब्छद्दीव अचमनं पतिट्ठिता। इथिलिङ्गादिभावेन पमोहन्ति महाजना ।। 51) संहत्तापनेतेसं भित्तानम्पि सजातिनो। यत्थ कत्थ चि सम्फुटुं मनो भुज्जति गोचरं । सजातिभेदभिन्नम्पि सन्निवेसविसेसतो। यन्ति इत्थीदिवोहारमेत्थ सब्बेपि एकतो । 53) गमनादीनि किच्चानि व्यादिसोकादुपद्दवा। विपळासा च सिझन्ति एतेसं सहवुत्तितो॥ 54) जातानं एवमेतेसं कोट्ठासानम्पनेकतो। पुञ्जो पोत्थलिकाकारो सरीरन्ति पवुच्चति ।। 55) विरूपाकारसञ्जाता कोट्ठासानं वसेनिदं। होति जच्चन्धखुज्जादि सण्ठानम्पि सरीरकं ।। 56) तस्मि च फेग्गु रुक्खस्मि सुचिरं परिजिण्णके । नेकच्छिद्दा व जायन्ति नव द्वारा सुविस्सवा ।। 57) असीति कुलमत्ता च तत्थ जायन्ति पाणका । छवि चम्मादि निस्साय गण्डुप्पादादि भेदका । 58) सभावो एत्तको येव देहसब्बपकारतो। चन्दनागरुमुत्तादि नत्थि किञ्चि इतो परं ॥ 59) देहेवं पातु भूतेव परिपुण्णे च इन्द्रिये। तं तदाकारमारब्भ होति इत्थादि सम्मुति ॥ 60) ठपेत्वा भावलिङ्गादि नानत्तं व कलेवरे । विज्ञत्ति कम्मजं हित्वा कायोयं कट्टसादिसो ।। 61) एवंसो पातुभूतो च सत्तोयं मातुकुच्छियं । सङ्घातनरकप्पत्त सत्तोविय विहति ॥ संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy