SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५० श्रमण विद्या - २ 36 ) अन्नादीनि विनन्धित्वा उदरोकाससण्ठितं । होति नागबलायूस दिसं सेम्हपूतिकं । Jain Education International 37) यत् कत्यचि देहस्स पिलकादिहि उट्ठिते । होति पुब्बपि दुग्गन्धो पक्क लोहित सञ्ञितो ॥ 38) बद्धाबद्धवसादेहे लोहितं दुविधं ठितं । अबद्धं न सब्बत् बद्धं लोहितकोसके | 39) कूपेहि केसलोमानं सेदो पिप्सति पच्चये । जायते स्नेहविन्दूव मेदपूरितभाजना ॥ 40) हलिद्दवण्णे देहस्स चम्मं मंसन्तरे ठितो । पण स्नेहसङ्खाता मेदो भवति पूतिको ।। 41 ) पग्धरन्तानि अस्सूनि पूरेत्वा अक्खिकूपके । रोदने हसने चापि कारणे सति जायरे ।। 42) जलस्सुपरि तेलं व हत्थपादतला दिसु । विलिप्पस्नेहसङ्खाता वसा च विसटा सिया || 43) पग्घरन्तो कपोलेही होति खेलो मुखस्सपि । कूपस्सोभयपस्सेही सन्दमानोदकं यथा ॥ 44) कारणे सति पच्चित्वा सन्दित्वा मत्यलुङ्गतो । होति सिंघानिका चापी सष्टिता घानकूपके ॥ 45 ) असीतिसत सन्धीनमब्भन्तरगतापि च । पूतिकालसिका होति यादेहो पवत्तति ॥ 46 ) वत्थि सब्भन्तरे पुष्णं मासखारोदकूपमं । मुत्तं होति अमुते तुम्हि देहो पम्पति || 47 ) इच्चेतं वड्ढ यित्वान सरीरं कललादितो । केसलो मादिभेदेन होति द्वत्तिसभेदकं ॥ संकाय पत्रिका - २ 48 ) सदिसा वत्थसञ्जातकलापानं तथा तथा । सण्ठितं रासिमुद्दिस्स होति के सादि सम्मुति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy