SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ १५. यानि कम्मेन चित्तेन, अरूपेहेतानि' होन्ति हि। आहारजा उतुजानि, रूपेहि तु भवन्ति हि ।। न सम्भोन्ति रूपारूपेहि, जरतानिच्चता पि च । १६. ओळारिकानि वत्थुश्च, ओजा तीणिन्द्रियानि च । आपोधातु च एतानि, रूपारूपन्ति वुच्चरे । १७. वित्तियो दुवे चेव, लहुता कम्मञता पि च । मुदुता उपचयो चेव, सन्तती च तथा पुन ।। विकाररूपानेतानि सत्तेव तु भवन्ति हि ।। जरतानिच्चता चेव, लक्खणरूपन्ति वुच्चरे । परिच्छेदरूपमाकासं, एक येव तु दीपितं ।। चतुधा होन्ति कम्मान', रूपानञ्च तिधा पन । असचिनं तथा द्वीहि, बहिद्धा उतु नेव तु ॥ २०. समतिसाति रूपानि, जायन्ति पटिसन्धिया। ठितिक्खणे च भेदे च, तिस तिसेव होन्ति हि ।। २१. कायदसकं भावदसकं, वत्थुदसकमेव च । एवं नवुति रूपानि, कम्मजानेव सन्धिया ।। २२. यथा पटिच्च बीजानि, जायते अङ्करो परो। तथा पटिच्च सुक्कादि, कलला जायरे इमे ।। २३. सन्धिचित्तस्स दुतियं, भवङ्गं ति पवुच्चति । तेनट्ठरूपा जायन्ति, उतु ओजा हि सोळस ।। २४. कम्मजा नवुति चेब, एवं जाति आचयो। सभुत्ताहारं निस्साय, मातुजाहतनिस्सितं । १. s. B. अरूपे तानि (न युज्जति) २. आ आ अजा । १. S. B. रूपारूपे । (न युज्जति) B. & टीका-कामिनं । ५. B. भङ्ग। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy