SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नामरूपसमासो ३. जीवितं चेव वित्ति , आकासो लहुता पि च । मुदु कम्मञ्चता चेव, उपचयो सन्तती जरा ॥ ४. अनिच्चता च ओजा च, वत्थुरूपं तथैव च । चतुवीसति एतानि, उपादा ति पवुच्चरे ।। बला सम्भवा जाती च, रोगरूपञ्च यं मतं' । वायो-वारिद्वय-भेदेहि, सङ्गहितानि यथक्कम ।। ६. रूपं सद्दो गन्ध-रसा, पठवी च तथैव च । तेजो बायो च एतानि, पञ्च चक्खादिकानि च ॥ ७. सप्पटिघानि वुच्चन्ति, तथा ओळारिकानि च । सोळस अवसेसानि, सुखुमाप्पटिघानि च ।। ८. चक्खादिकानि पञ्चैव, अज्झत्तिकानि वुच्चरे ॥ तेवीसतवसेसानि, बहिद्धानेव होन्ति ति ।। ९. रूपं सनिदस्सनं वुत्तं, अवसेसा निदस्सनं । सत्तवीसंविधं होति, तं सब्बं परिपिण्डितं ।। १०. अट्ठिन्द्रियानि वत्थुञ्च, कम्मेनेव भवन्ति हि । वित्तियो तथा द्वे पि, चित्तेनेव भवन्ति हि ।। ११. सद्दो उतुञ्च चित्तञ्च, उपादा जायते हि सो। लहुता चेव मुदुता, कम्मझता तथैव च । उतुं चित्तञ्च आहारं, उपादा पभवन्ति हि ।। १२. वण्णो गन्धो रसो चेव, पठवी तेजो च मालुतो ।। उपचयो सन्तती आपो, ओजाकासं चतूहि तु ॥ १३. चित्तं चित्तजरूपानं, उप्पादे होति पच्चयो । चित्तस्स तिक्खणे कम्म, उतु ओजा ठितिक्खणे ।। १४. कम्मेन वीसती होन्ति, चित्तेन दस सत्त च । पण्णरस उतुना च, आहारेन चतुद्दस । जरतानिच्चता चेव, न केहिचि भवन्ति हि ।। १. टीकार्य सम्मतं । उपा आय भवन्ति हि । २. B. चय। ३. तेवीस अवसेसानि । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy