SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ नामरूपसमासो एकद्वीहं अतिक्कम्म, अट्ठरूपानि जायरे ॥ वत्थुदसकं' कायदसकं, भावदसकमेव च । चक्खुम्हि कम्मजा होन्ति, सम्भारा चतुवीसति । चतुपचास सब्बानि, पिण्डितानि भवन्ति हि ।। ततो सोते च घाणे च, जिह्वावत्थुम्हि जायरे । कायम्हि तु द्वे दसका, ति सम्भारानि होन्ति हि ॥ चतुचत्ताळीस सब्बानि, पिण्डितानि भवन्ति हि ॥ २७. चक्खादिकानि चत्तारि, वत्थुरूपं तथैव च । एकट्ठानिकरूपानि, पञ्चेव तु भवन्ति हि ।। २८. कायो इत्थिपुमत्तञ्च, जीवितिन्द्रियमेव च । सब्बट्ठानिकरूपानि, इमानि तु भवन्ति हि ॥ नामरूपसमासो समत्तो। १. चक्खुदसकं। २. B. &. टीका-तथा । NOTE. Pages 9, 14 nn. : आदासपोत्थके ति सीहलक्ख रेहि मुद्दापिते नामरूपसमासे अस्थि अभिधम्मपकरणागत-पोत्थकेसू ति मधे । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy