SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रमणविद्या-२ किरियाहेतुक-मनोधातु सम्पटिच्छनसदिसा। किरियाहेतुक-मनोविज्ञाणधातुसोमनस्ससहगते चित्ते पञ्चदस धम्मा होन्ति : फस्सो वेदना सञआ चेतना चित्तं वितक्को विचारो पीति सुखं चितेकग्गता विरियिन्द्रियं समाधिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं जीवितिन्द्रियं चेति । तयो रासी होन्ति : फस्सपञ्चकरासि, झानपञ्चकरासि, इन्द्रियपञ्चकरासि चेति । एकादस असम्भिन्नपदानि होन्ति : फस्सो वेदना सा चेतना चित्तं वितकको विचारो पीति चित्तस्सेकग्गता विरियिन्द्रियं जीवितिन्द्रियं चेति। अट्ठ अविभत्तिकानि : फस्सो सञ्जा चेतना वितक्को विचारो पीति विरियिन्द्रियं जीवितिन्द्रियं चेति । तीणि सविभत्तिकानि : वेदना चित्तं एकग्गता चेति, इमे तयो सविभत्तिका धम्मा। चित्तेकग्गता तिहानिका, वेदना तिहानिका । किरियाहेतुक-मनोविज्ञआणधातु-उपेक्खासहगता इमेहेव सदिसा पीतिपरिहीना उप्पज्जति । अवसेसानि किरियचित्तानि सभूमिक-कुसलसदिसानि येव उप्पज्जन्ति । द्विपञ्चविनाणेसु मनसिकारा एको येवापनको उप्पज्जति । सेसेसु परित्तविपाककिरियेसु च अधिमोक्खो मनसिकारो जायन्ति । अट्ठमहाविपाकेसु अट्ठमहाकिरियेसु च महग्गत-विपाककिरियचित्तेस च विरतिवज्जा सेसा कुसलसदिसा येव उप्पज्जन्ति । कामावचरविपाकेसु महाकिरियेसु च तिस्सो विरतियो न उप्पज्जन्ति, एकन्तकुसलत्ता; अप्पमआयो चरे कामावचर-महाविपाकेसु न उप्पज्जन्ति, एकन्तपरित्तारम्मणत्ता। चतूसु उपेक्खासहगतेसु महाकिरियेसु करुणा मुदिता न दिस्सन्तीति वदन्ति । लोकुत्तरविपाकचित्तेसु . कुसलसदिसा येव उप्पज्जन्ति । किरियचेतसिका निटिठता । १. पठवापो तेजो च, वायोधातु तथैव च । ___ महाभूतानि एतानि, चत्तारीति पवुच्चरे ।। २. चक्खु सोतञ्च घानञ्च, जिह्वा कायो तथैव च । वण्णो सद्दो रसो गन्धो, इस्थिपुरिसिन्द्रियं तथा । १. B. महाविपाकेसु । २. B. S. छ । ३. टोकायं : चित्तचेतसिककथा निहिता। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy