SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नामरूपसमासो द्वीसु दोमनस्तसहगतचित्तेसु नाना हुत्वा उप्पज्जन्ति। उद्धच्चसहगते अधिमोक्खो मनसिकारो च द्वे उप्पज्जन्ति । अकुसल-चेतसिका निद्विता । कुसलविपाके चक्खुविज्ञाणे दस धम्मा होन्ति : फस्सो वेदना सा चेतना उपेक्खा चित्तेकग्गता मनिन्द्रियं उपेक्खिन्द्रियं जीवितिन्द्रियं मनसिकारो चेति । तयो रासी होन्ति : फस्स पञ्चकरासि, झानदुकरासि, इन्द्रियतिकरासि चेति । सत्त असम्भिन्नपदानि होन्ति : फस्सो वेदना सज्ञा चेतना चित्तं एकग्गता जीवितिन्द्रियं चेति । पञ्च अविभत्तिकानि : फस्सो सा चेतना एकांगता जोवितिन्द्रियं ति, द्वे सविभत्तिकानि : वेदना चित्तं चेति । सोत-घान-जिव्हावित्राणानि चक्खुवित्राणसदिसानि। कुसलविपाके कायविनाणे सुखा वेदना होति, सुखिन्द्रियं होति, एतकं नानाकरणं । कुपलविपाके मनोधातुसम्पटिच्छ वित्त वितक्कविचारेहि सह द्वादस धम्मा होन्ति, सेसं चक्खुविज्ञाण सदिसं । कुसलविपाकाहेतुक-मनोविज्ञाणधातु. सोमनस्ससहगत-चित्ते पीतिया सह तेरस धम्मा होन्ति, सुखवेदना होति, सोमनस्सिन्द्रियं होति, एत्तकं नानाकरणं। कुसलविपाकाहेतुक मनोविज्ञाणधातुउपेक्खासहगते मनोधातुसदिसा' ति । अट्ठ महाविपाकचित्तानि कामावचरकुसलसदिसानि। रूपावचर विपाकानि रूपावचर-कुसलसदिसानि । अरूपावचरविपाकानि अरूपावचर-कुसलसदिसानि । चत्तारि लोकुत्तरविपाकानि लोकुत्तरकुसलसदिसानि । चतुत्थेविपाके अज्ञाताविन्द्रियं होति, एत्तकं नानाकरणं । कुसलविपाकचेतसिका निट्ठिता। अकुसलविपाकानि चक्खु-सोत-घाण-जिव्हाविाणानि कुसलविपाकसदिसानि, इध अनिट्ठारम्मणे येव उप्पज्जन्ति, इदं तेसं नानाकरणं । अकुसलविपाके कायविज्ञाणे दुक्खा वेदना होति, दुक्खिन्द्रियं होति, एत्तकं नानाकरणं । सम्पटिच्छना सन्तीरणानि द्वे पि कुसलविपाकसदिसानि । अकुसलविपाकचेतसिका नि ट्ठिता । १. टीकायं : इतरानि मनोविज्ञाणघातु-सन्तीण चित्तानि मनोधातुसदिसानि । २. B. अरहत्तफले । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy