SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रमण विद्या - २ अनोत्तप्पं दोसो मोहो चेति । छ अविभत्तिका, अट्ठ सविभत्तिका च, यथा: फस्सो सञ्ञा चेतना विचारो जीवितिन्द्रियं मोहो ति इमे छ अविभत्तिका धम्मा | वेदना चित्तं विक्को वित्तस्सेकग्गता विरियिन्द्रियं अहिरिकं अनोत्तप्पं दोसो इमे अट्ठ सविभत्तिका धम्मा | ८८ विचिकिच्छासहगते तेवीसति पदानि होन्तिः फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो उपेक्खा चित्तस्सेकग्गता विरियिन्द्रियं मनिन्द्रियं उपेक्खिन्द्रियं जीवितन्द्रियं मिच्छासङ्कप्पो मिच्छावायामो विरियबलं अहिरिकबलं अनोतप्पबल विचिच्छा मोहो अहिरिकं अनोत्तप्पं पग्गाहो चेति । चुद्दस असम्मिन्नपदानि होन्ति, यथाः फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो चित्तस्सेकग्गता विरियिन्द्रियं 'जो वितिन्द्रियं विचिकिच्छा मोहो अहिरिकं अतोत्तप्पं चेति । अट्ठ अविभत्तिकानि, छ सविभत्तिकानि : फस्सो सञ्ञा चेतना विचारो चित्तेकग्गता जीवितिन्द्रियं विचिकिच्छा म : इमे अअविभत्तिका धम्मा | वेदना चित्तं वितक्को विरियिन्द्रियं अहिरिकं अनोत्तपं : इमे छ सविभत्तिका धम्मा । चित्तेकग्गता ठितिमत्तमेव होति; समाधिन्द्रियादीनि पञ्चानानि परिहायन्ति । उद्धच्च गते अवसति पदानि होन्ति : फस्सो वेदना सञ्ना चेतना चित्तं वितक्को विचारो उपेक्खा चित्तेकग्गता विरिन्द्रियं समाधिन्द्रियं मनिन्द्रियं उपेक्खिन्द्रियं जीवितन्द्रियं मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि विरियबलं समाधिबलं अहिरिकवलं अनोत्तप्पबलं उद्धच्चं मोहो अहिरिकं अनोत्तप्पं समथो पग्गाहो अविक्खेपो चेति । चुद्दस असम्भिन्नपदानि होन्ति : फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो चित्तस्सेकग्गता विरिन्द्रियं जीवितिन्द्रियं उद्धच्चं मोहो अहिरिकं अनोत्तप्पं चेति; सत्त अविभत्तिकानि, सत्त सविभत्तिकानि । फस्सो सञ्ञा चेतना विचारो जीवितन्द्रियं उद्धच्चं मोहो चेति इमे सत्त अविभत्तिका धम्मा; वेदना चित्तं वितक्को एकता विरिन्द्रियं अहिरिकं अनोत्तप्पं चेति इमे सत्त सविभत्तिका धम्मा | छन्दो अधिमोक्खो उद्धच्चं मनसिकारी इस्सा मच्छरियं मानो थीनं मिद्धं कुक्कुच्चं चेति इमे दस अकुसला येवापनका । छन्दो अधिमोक्खो उद्धच्चं मनसिकारो थीनं मिद्धं चेति इमे छ येवापनका पञ्चसु ससङ्कारिकेसु अकुसलेसु उप्पज्जन्ति । असङ्खारिकेसु पञ्चसु थीनं मिद्धं अपनेत्वा सेसा चत्तारो होन्ति । चतुसु दिट्ठिगतविपत्ते लोभसहगतेसु मानो उप्पज्जति । इस्सा मच्छरियं कुक्कुच्चं चेति इमे तयो १. B. omits. २. P. adds मिच्छा समाधि । संकाय पत्रिका - २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy