SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीन्यायसिद्धान्तप्रवेशकन्थिका उच्यते । पूर्ववदेव घटाऽभावनिष्टा(ष्ठा)ऽऽधेयतायां 'संयोगेनेति तृतीयान्तार्थस्य संयोगावच्छिन्नत्वस्याऽन्वयः कर्त्तव्य इति । भ्रान्तस्त्वमसि । किन्न पश्यसि घटाऽभावो न द्रव्यमिति ? । तस्य द्रव्यत्वे तन्निष्टा(ष्ठा)ऽऽधेयता संयोगावच्छिन्ना भवेत् ! अभावनिष्टा(ष्ठा)ऽऽधेयता तु सर्वा स्वरूपसम्बन्धावच्छिन्नैव भवतीति सहस्रकृत्व उक्तं, तथापि नावधार्यत इति चित्रम् ! गृहीतं गृहीत, इतः परं न विस्मरिष्ये । तर्हि वद 'संयोगेने त्यस्याऽन्वयम् । न स्फुरति । तत्रभवन्त एवोपदिशन्तु । उपदिश्यते । तद्य वधारय । घटाऽभाववदित्यत्र कः समासः ! । घटस्याऽभावो घटाऽभाव इति षष्टो(ष्ठीतत्पुरुषः । एवं तर्हि तत्पुरुषे लक्षणा भवति न वेति त्वमेव विचारय । विचारितम् । यथा 'राजपुरुष' इत्यत्र 'राज'पदस्य राजसम्बन्धिनि लक्षमा जायते, एवमत्रापि । परन्वत्र 'मभाव'पदसमभिव्याहाराद् 'घट'पदस्य घटप्रतियोगिताके लक्षणेति विशेष इति । भद्रम् । तहि षटपदार्थैकदेशरूपायां प्रतियोगितायां 'संयोगेनेति तृतीयान्तार्थस्य संयोगावछिन्नत्वस्याऽन्वयोऽकामेनापि भवता कृत इत्यायातम् । यथा चाऽभावीया प्रतियोगिता किश्चित्सम्बन्धावछिन्ना भवति न वेति त्वमेवाऽऽलोचय । इत्थमेव चाऽभावीयप्रतियोगिता प्रतिबध्यप्रतिबन्धकमावानुरोधेन किशिद्धर्मावछिन्ना स्वीकर्तव्या भवं(व)ति । अन्यथा.......। किमर्थं तत्रभवद्भिः परिश्रमः क्रियते ?, बोधितेन मयैवोपपाद्यते । सुखेनोपपादनीयम् । शृणातु(शृण्वन्तु) । यदि अभावीयप्रतियोगिता किञ्चिद्धर्मावच्छिन्ना न भवेत्तदा 'संयोगेन घटवद्भुतलम्' इति ज्ञान घटकाले घटपटोभयाऽभाववद्धतलम्' इति ज्ञानं न स्यात्, तथाविधोभयाऽभावस्यापि घटाऽभावत्वात् । तद्वत्ताबुद्धि' प्रति चघटवत्ताबुद्धेः प्रतिबन्ध कत्वात् । यदा च प्रतियोगिता किश्चिद्धर्मावन्छिन्ना स्वीक्रियते तदा घटाऽभाववत्ताबुद्धिं प्रति घटवत्ताबुद्धिः प्रतिबन्धिकेति । नैव सामान्यतः प्रतिबध्यप्रतिबन्ध कभावः, किन्तु" । कि तूष्णी स्थितोऽसि । सम्यग् वदसि । वद वद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014027
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Hindi, Gujarati
ClassificationSeminar & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy