SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जटासिंहनन्दी का 'वरांगचरित' और उसकी परम्परा 103 थूलपरं पाणिवहं, मूसावायं अदत्तदाणं च । परजुवईण निवित्ती, संतोसवयं च पञ्चमयं ।।११३ ॥ दिसिविदिसाण य नियमो, अणत्थदण्डस्स वज्जणं चेव। उवभोगंपरीमाणं, तिण्णेव गुणव्वया एए ॥११४ ।। सामाइयं च उववासपोसहो अतिहिंसविभागो य। अन्तेसमाहि-मरणं, सिक्खासु वयाईं चत्तारि ॥११५ ।। ___-पउमचरिय, उद्देशक १४ । २८. पंचेवषुब्बयाणु गुणव्वयाई हवंति तह तिण्णि । सिक्खावय चत्तारि य संजमचरणं च सायारं ।। थूले तसकायवहे थूले मोसे अदत्तथूले य। परिहरो परमहिला परिग्गहारंभ परिमाणं । २९. दशप्रकारा भवनाधिपानां ते व्यन्तरास्त्वष्टविधा भवन्तिः। ज्योतिर्गणाश्चापि दशार्धभेदा द्विषट्प्रकाराः खलु कल्पवासाः ।। -वरांगचरित, ९.२ ३०. सौधर्मकल्पः प्रथमोपदिष्ट ऐशानकल्पश्च पुनर्द्वितीयः । सनत्कुमारो द्युतिमांस्तृतीयो माहेन्द्रकल्पश्च चतुर्थ उक्तः ।। बाह्यं पुनः पञ्चममाहुरास्तेि लान्तवं षष्ठमुदाहरन्ति । स सप्तमः शुक्र इति प्ररूढः कल्पः सहस्त्रार इतोऽष्टमस्तु ।। यमानतं तत्रवमं वदन्ति स प्राणतो यो दशमस्तु वर्ण्यः ।। एकादशं त्वारणमामनन्ति तमारणं द्वादशमच्युतान्तम् ।। - -वरांगचरित ९.७-८-९ ३१. दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपत्रपर्यन्ताः । -तत्त्वार्थसूत्र (विवेचक : पं. फूलचन्द्रशास्त्री) पृ. ११८ देखें : ४.१९ में १६ कल्पों का निर्देश है। ३२. वारस कप्पा केई केई सोलस वदंति आइरिया ॥११५ ॥ सोहम्मीसाणसणक्कुमारमाहिंदबम्हलंतवया । महसुक्कसहस्सारा आणदपाणदयआरणच्चुदया ॥१२० ।। -तिलोयपण्णत्ति आठवाँ अधिकार ३३. ततो हि गत्वा श्रमणार्जिकानां समीपमभ्येत्य कृतोपचाराः । विविक्तदेशे विगतानुरागा जहुर्वराङ्गयो वर भूषणानि ॥९३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014012
Book TitleProceedings and papers of National Seminar on Jainology
Original Sutra AuthorN/A
AuthorYugalkishor Mishra
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1992
Total Pages286
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy