SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 104 Vaishali Institute Research Bulletin No. 8 गुणांश्च शीलानि तपांसि चैव प्रबुद्धतत्त्वाः सितशुभ्रवस्त्राः । संगृह्य सम्यग्वरभूषणानि जिनेन्दमार्गाभिरता बभूवुः ॥९४ ॥ - वरांगचरित २९.९३-९४ ३४. आवसधे वा अप्पाउग्गे जो वा महडिओ हिरिमं ॥ मिच्छजणे सजणे वा तस्स होज्ज अववादियं लिंगं ॥७८ ।। आगे इसकी टीका देखें- 'अपवादिकलिंगं सचेललिंग' -भगवती आराधना, भाग १ अपरजिता टीका पृ. ११४ ३५. हेमन्तकाले धृतिवद्धकक्षा दिगम्बरा ह्यभ्रवकाशयोगाः।। -वरांगचरित, ३०.३२ ३६. निरस्तभूषाः कृतकेशलोचाः । -वही, ३०.२ ३७. विशीर्णवस्त्रावृतगात्रयष्टयस्ताः काष्ठमात्रप्रतिमा बभूवुः। -वही, ३१.१३ ३८. (अ) इत्थीसु ण पावया भणिया। -सूत्रप्राभृत, २५ (ब) दंसणणांणवचरिते महिला वागम्मि देहि. वि वीसट्ठो। पासत्थ वि हु णियट्ठो भावविणट्ठो ण सो समणो । --लिंगपाहुड, २० ३९.(आनरेन्द्रपल्यःश्रुतिशीलभूषा-प्रतिपन्नदीक्षास्तदा बभूवुःपरिपूर्णकामाः ३१.१ दीक्षाधिराज्यश्रियमभ्युपेता- ॥३१.२ ।। (ब) नरवरवनिता विमुच्य साध्वीयमुपययुः स्वपुराणि भूमिपालाः ।२९.९९ ॥ (स) व्रतानि शालान्यमृतोपमानि- ॥३१.४ ।। (द) महेन्द्रपन्य: श्रमणत्वमाप्य- ॥३१.११३ ॥ -वरांगचरित। ४०. तपोधनानाम्मितप्रभावा गणाग्रणी संयमनायका सा। -वरांगचरित, ३१.६ ४१. आहारदानं मुनि पुङ्गवेभ्यो, वस्त्रान्नदानं श्रमणार्यिकाभ्यः । किमिच्छदानं खलु दुर्गतेभ्यो दत्वाकृतार्थो नृपतिर्बभूव ।। -वरांगचरित, २३.९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014012
Book TitleProceedings and papers of National Seminar on Jainology
Original Sutra AuthorN/A
AuthorYugalkishor Mishra
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1992
Total Pages286
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy