SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 132 सिद्धराज गजराजमुच्चकैः कारय प्रसरमेतमहातः । संत्रसन्तु हरितां मतंगजस्तैः किमद्य भवतैव भूभृता ।। 'प्रभावकचरित', पृ. ३००, श्लोक-६७ क्लृप्तं व्याकरणं नवं विरचितं छन्दं नवं द्वयाश्रया लंकारौ प्रथितौ नवौ प्रकटितं श्री योगशास्त्रं नवम् । तर्कः संजनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केनकेन विधिना मोहः कृतो दूरतः ।। - हेमसमीक्षा, पृ. २३ ११. मेन, पृ. २४ १२. तुष्टेन सर्वसमक्षं कविकहारमल्लं इति बिरुदं दत्तम् । 'रत्नमंदिरगणि', उपदेशतरंगिणी, पृ. ६२ . 93. Dr. K. H. Trivedi, The Natyadarpana of Ramchandra And Gunachandra, A Critical Study p. 219ff. १४. डॉ. मो. ४. सांस२१, ‘महामात्य वस्तुपादन साहित्य तथा संस्कृत साहित्यमा तनो यो', पृ. १५. दधिमथनविलोलल्लोलहग्वेणिदम्भा दयमदयमनङ्गो विश्वविश्वकजेता । भवपरिभवकोपत्यक्तबाणः कृपाण श्रममिव दिवसादी व्यक्तशक्तिर्विनक्ति ।। 'बालभारत', ३३.६
SR No.012078
Book TitleMahavir Jain Vidyalay Shatabdi Mahotsav Granth Part 01
Original Sutra AuthorN/A
AuthorKumarpal Desai
PublisherMahavir Jain Vidyalay
Publication Year2015
Total Pages240
LanguageGujarati
ClassificationSmruti_Granth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy