SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ खण्ड Jain Educationa International गुरुगुणाष्टक और श्रद्धाञ्जलि स्तौत्यर्थ सिद्धिसहितं ह्यनिशं सुचितः, सर्वार्थसिद्धिमधिगम्य स नन्दतीह ॥ ९ ॥ पं० मदनलाल जोशी, शास्त्री, मन्दसौर । व्याख्यान - वाचस्पति श्रीमद् यतीन्द्रसूरि ( १० ) यतीनां राजानो जिनरचितमार्गानुसरणाः कृपापारावारा जिनसमुदयावाप्तिविषयाः । विजेतारः पीताम्बरधरमुनीनीं सुमहसा, स्वतंत्रा जीयासुर्गणधर मनीषा इव पराः ॥ १ ॥ श्रीमान् धर्म्मधुरन्धरो धृतियुतो विद्वज्जनैस्सेवितो, निर्दर्पः सुविनायको गणधरो विख्यातकीर्तिः क्षितौ । श्रद्धानां प्रियकारकोऽस्ति महतां विद्यानिधेर्वारिधिः, दिव्याच्छ्रीमुनिराजराजमुकुटो श्रीमान् यतीन्द्रोगुरुः ॥ २ ॥ व्याख्यानवाचस्पतिरेव धीरः; गम्भीरतावाधिरिवापरच । राद्धान्ततत्वार्थनिषण्ण मेघो, जीयाद् मुनीन्द्रप्रवरो यतीन्द्रः ॥ ३ ॥ राजेन्द्रसूरीश्वर एव विद्वान्, गुर्दयालुः परमार्थबुद्धिः । आरधितो येन मुनिश्वरेण, भक्त्या महत्या परित्यक्तकामः ॥ ४ ॥ ज्ञाने पर : कोविंद हेमचंद्र :, उदारचेता महनीयकीर्ति: । गृहीतकार्ये न जहाति कामम्, उद्योगशाली जयताद् यतींद्र : ॥ ५ ॥ आह्लादने चंद्रमसो हि शोभां, धत्ते कृपालुर्जनतापहर्त्ता । समाधिनिष्ठ : पुरुषार्थहस्त : गुरो: कृपातो जयताद् यतींद्र : ॥ ६ ॥ कार्योतग : शिक्षणपारदृश्वा, गुरोश्च वाक्यानि वहत्यजस्त्रम् । १३ For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy