SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १४ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ जिवन क्रोधादिजेता जगदद्वितीय - धाराप्रवाही वचने यतींद्र : ॥७॥ गृहीत विद्याविजय : सुशिष्य :, समस्त लोकोपकरिष्णुरेप : । मासान् हि वेदान् गमयन् हि कुक्षौ, __ सुखेन तस्थौ मुनिराद् यतींद्र : ॥८॥ इदं हि पद्यमष्टकं कृतं मयाल्पबुद्धिना, विशोध्य मूलतस्ततो गुणान् विभाव्य सन्ततम् । भणन्तु पण्डिता जनाः सभासु तान्प्रपूजितान्, व्रजन्तु सज्जनाः सुखं सुरालयं स्वकर्मणा ॥९॥ -पं. पन्नालाल शास्री-नागर, रतलाम (मालवा) तपसा रविरेवलसत्किरणो, ___ यशसा चलपार्वणचन्द्रचणः। वचसा ननु गीण्यतिरेव भवान्, महसा च यतीन्द्रमुनिर्जयति ॥१॥ श्रीमन्निनेन्द्रशुभधर्मधृतावतारो, भव्योपदेशकरणाभरणार्णवौधः । देशाटनाटवि (प्र) पत्तनचाटुवाटः श्रीमद्यतीन्द्र मुनिराजवरो विजीव्यात् ॥२॥ मूर्त्या महर्षिरिव चन्द्र इव स्वकीर्त्या, मत्या बृहस्पतिरिवान्धिरिवातिधृत्या सत्यावृतो विधिरिव श्रुतिधर्मवेत्ता, श्रीमद्यतीन्द्रविजयोजयोऽवतु मां मुनीन्द्रः ॥३॥ -पं. विहारीलाल शास्त्री। शान्त-दान्त श्रीमद् यतीन्द्रसूरि "श्रीमद्वीर सुशासनैक निरतः सन्मार्गसन्दीपकः । सम्यक् ज्ञानचरित्रदर्शनसरित्सत्सङ्गमस्तीर्थयट् ॥ पूतं शुभ्रवसानकं परिदधन् भव्यः सुधी: शोभन: । शान्तो दान्तविनीतको विजयतां वन्द्यो यतीन्द्रोऽन्वहम् ॥१॥ रमाकान्त शास्त्री. सं. महा. विद्या, इन्दौर Jain Educationa International www.jainelibrary.org For Personal and Private Use Only
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy