SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ जीवन यस्मिन् भान्ति दयादिकाः (हि) सुगुणा व्याख्यानवाचस्पतौ । विश्वस्मिञ्जयताद् वसत्वथ चिरं सूर्यितीन्द्रो हि सः ॥२॥ मोहध्वंसदिवाकरो यतिवरः सज्ज्ञानधर्माम्बुधिः।। कारुण्याईहृद : कवित्त्वकुशलोदेदीप्यमानो मुनि ॥ जेता जल्पकपुंगवो जनहित : पीताम्बरीयान् मुनीन् । भाषाकल्पतरु : सदा विजयतां सूरिर्यतीन्द्रो यति ॥ ३॥ वैदुष्यादियमादिभिर्गुणगणैर्विद्ववरैरचित : । शान्तिक्षांतिदयादिरत्नसहितो दीसो जनालादक : ॥ कृत्याकृत्यधिवेचने सुनिपुण : सद्धर्मसंस्थो मुनि । जैनाचार्यवर : सदा विजयतां श्रीमद्यतींद्र : सुधीः ॥४॥ मालिनीवृत्तम् मुनिमहितमुनीन्द्रो मारसंमर्दनेन्द्रः, सकलगुणगणेन्द्रो धीमतां यः सुधीन्द्रः । विजनकरिमृगेन्द्रः शास्त्रसत्वेकरीन्द्रः, जयतु जयतु देवः श्रीलसूर्यितीन्द्रः ॥ ५ । सुविनतमुनिवृन्दैः शिष्यवर्गः सुवन्द्यः, विविधविधिविधानेनाप्तमान्यो वदान्यः । गुरुगुणगणरक्तस्त्यक्तदर्पो विरक्तः, जयतु जयतु देवः श्रीलरिर्यतीन्द्र ॥६॥ विहितहितसुकृत्यो विश्ववन्द्यो ऽ नवद्यः, निखिलगुणगणानामालयो यः सुनम्यः । रविरिव हि सुदीप्तो माननीयो मुनिन्द्रः, जयतु जयतु देवः श्रीलरिर्यतीन्द्रः ॥७॥ ___द्रुतविलम्बितवृत्तम् परमपण्डितमण्डितमण्डलः, ___ सुनयनो नयनन्दितमानवः । जयतु सूरियतीन्द्रयतीश्वरः, यमवतामवतां च पुरः प्रभः ॥८॥ वसन्ततिलका छन्दः श्रीमद्यतीन्द्रयतिवर्यमहामतीनाम् , सिद्धिप्रदं मदन-संविहितं स्तवं यः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy