SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ खण्ड Jain Educationa International गुरुगुणाष्टक और श्रद्धाञ्जलि जय सुयतींद्र यतींद्र १ वंद्यमान : ॥ ४ ॥ -मृतिविदार्यमाण:, सतत - सुदुर्द्धर-वीर्यधार्यमाणः । जन-जनन मतिमदतिनतो गताऽभिमानो, जय सुयतीन्द्र - यतीन्द्र ! वन्द्यमानः ॥ ५ ॥ जगदुदधि-सुजीवतार्यमाणः, सकल-सदागम-मर्म - पार्यमाणः । मदगदरहितः प्रधी प्रधानो, जय सुयतीन्द्र - यतीन्द्र ! वन्द्यमानः ॥ ६ ॥ तपन इव विभाविभासमानो, जनकमलौ घमुदाविकास्यमानः । अखिल - खल - खलत्वहीयमानो, जय सुयतीन्द्र - यतीन्द्र ! वन्द्यमानः ॥ ७ ॥ कलिमलिनमलं वलादलं यो, दलतितरां मुनिमण्डला 5 ग्रयमाणः । अपरपरनरे सदा समानो, जय सुयतीन्द्र यतीन्द्र ! वन्द्यमानः ॥ ८ ॥ स्तुतिरिह रचिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रसूरिकाणाम् । भवतु सुफलदा सदा तदेषा, द्युतरुलतेव फला सुपुष्पिताग्रा ॥ ९ ॥ - पं० ब्रजनाथ - शास्त्री, धगजरी । - यतीश्वर श्रीमद् यतीन्द्रसूरि - - ( ९ ) यः शिष्यान् परिपाति मोहरहितान् योग्यान् स्वपादाश्रितान् । यं वै विश्वविभीषकाः सविनतं देवं स्तुवन्ति प्रभुम् ॥ येनेदं निखिलं जगत् सुमहसा संभासते सर्वत: । ११ यस्मै श्रीविदुषे नमन्ति सुजना जीयात्स लोके सुधीः ॥ १ ॥ यस्माद्बोधमवाप्य यान्ति च जना धन्यात्मनो मानषा : । यस्य श्रीसुविदः प्रसादकरणात्, स्तुत्यं पदं सर्वथा ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy