SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ जीवन पुण्यैर्धर्मसुतं जयन सुरगुरुं वाचा तु विस्मापयन् , भक्तिं श्रीचरणे दधं (व) नितरां श्रीमान्, दयावारिधिः ॥ ६॥ कन्दर्प दमयन् रिपून विदलयन् विद्याविनोदैनिजैः, ___ संतोषं जनयन् बुधेत्वतितरां प्रासादमासादयन् । शिष्ये स्नेहवचो ब्रुवन्नतितरां दुखं बुधानांहरन्, श्री श्रीमान् (सु) यतीन्द्रसूरिविबुधो विद्यावतामग्रगः ॥ ७ ॥ श्रद्धा श्रेष्ठजने दया बुधजने भक्तिः जिने जायतां, स्नेहः शिष्यजने जयो रिपुजने धर्मश्चते वर्धताम् । शिष्यस्तातनियोगपालनपरो विद्यावृतो जायतां, श्रीमच्चन्द्रकलासु धवलितयशोराशिः शुभाभासताम् ॥ ८ ॥ एवं विद्यावयोवृद्धं, श्रीयतीन्द्रं पुनः पुन। नमामि भक्तिभावेन, पायान्मां सततं नुतः ॥९॥ -पं. विश्वेश्वरनाथ वैयाकरण तर्क-काव्य-भूषण शम-दम-शीलनिधान श्रीमद यतीन्द्रसूरि जिनमतजनता-सुजातमानो, यम-नियमादिगुणैर्विराजमान । मुनिजनममसि सुधासमानो, जय 'सुयतीन्द्र यतीन्द्र' ? वन्द्यमान : ॥१॥ गुणिगण-गणना-प्रगण्यमान : शिव-पदवी-पदवी-प्रवर्तमान । भवि-भवभव-भीतिभज्यमानो, जय सुयतीन्द्र-यतींद्र ? वंद्यमान ॥२॥ अविरत-सुतपस्तपस्यमान :, शम-दम-शीलगुणैश्चशोभमान । जगति जडजनान् विवोधमानो, जय सुयतींद्र-यतीन्द्र ? वंद्यमान ः ॥ ३ ॥ अनुपमतनुदीप्ति-दीप्यमानो, जिनतति-शासित-शासने सुमान: । कविरिव कविसङ्घसेव्यमानो, Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy