SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ खण्ड - - गुरुगुणाष्टक और श्रद्धाञ्जलि अरिर्येन नीतः स्वपक्षेऽपि दक्षः, ____स जीयाद् यतीन्द्रः सदाचार्यवर्य ॥ ६॥ यमालोक्य सन्तो विकासं भजन्ते, समं दुर्धियो दिग्विभाजं श्रयन्ते । सुशान्तश्च दान्तश्च धन्यो वदान्यः स जीयाद् यतीन्द्रः सदाचार्यवर्यः ॥ ७ ॥ सकलागमपारगतस्य यदि, प्रपठेदिदमष्टकमच्छति । विजयादि यतीन्द्र-यतीन्द्रगुरोः, सच याति बृहस्पतितां झटिति ॥ ८ ॥ -पं० अवधकिशोरजी मिश्र व्याकरणाचार्य मैथिल नीतिनिधान श्रीमद् यतीन्द्रसूरि यो वेदांते तरुणतिमिरद्वैतध्वंसप्रचण्ड :, कार्याकार्यकलनकरणनीतदक्षावतार । धर्माधर्माचरणचलननीतधर्मावतार, श्रीसूरीशो विवुधजलजोद्दीपक : श्रीयतीन्द्रः ॥१॥ यो विद्याब्धिविगूढमन्थनलभच्छ्रीशब्दरत्नोऽधुना, व्याख्यानामृतपायनेन मृतकान्मूर्खान् मुहुर्जीवयन् । कारुण्याम्बुविसेचनैर्भुवि बुधान संमोदयन् सत्वरं, ___ कं के रजनं न रक्षति महाकारुण्यपूर्णो भवान् ॥२॥ लोकस्वान्तगलान्धकारतपनः कान्त्या (च) स्वर्णोपमो, दारैश्चर्यपराङ्मुखो मतिमतामग्रेसरः केसरी । धर्माचारसुचारकारणचयैः कालान्मुहुर्यापयन् सूरीशो जयतेऽधुना च नितरां श्रीमान् यतीन्द्रो यति ॥३॥ यतीशः संयमी नित्यं, बुधान् सन्तोषयन् सुधीः । वार्तासुधाप्रदानेन, सर्वान् साधून (हि) मोमुदीत् !॥४॥ शिष्ये खलु कृपादृष्टि : गुरुभक्तिश्च वर्तते ।। सोऽयं यतीन्द्ररिहिं, राजतां धर्मगो बुध ः ॥५॥ गाम्भीर्ये सरिताम्पतिं परिजयन् धैर्य जयन्मेदिनी, औदार्येऽङ्गमहीपतिं परिजयन् की.सुधांशुं जयन् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy