SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ जीवन शिष्योऽप्युदार चरितस्तवशान्तचितः विद्याविनोदरसिको जगतां हितैषी ॥३॥ श्रीगुरुदेवयतीन्द्रसूरिविवुधोऽ हिंसापथः सत्वरम् , कारुण्यायुनमानसः प्रतिदिनं लोकान्तमोमोदीत् । साध्वुपकारकरो हि लोभरहितो भिक्षाव्रतः संयमी, स्याद्वादादिप्रचारकरणपर : कारुण्यपूर्णोपमः ॥ ४॥ -पं. विश्वेश्वर व्याकरणाचार्य-साहित्यतीर्थ । गुणाव्य श्रीमद् यतीन्द्रसूरि जरीहर्ति जाड्यं जनानामजस्रम् , चरीकति यद्दर्शनं पापपुञ्जम् । दरीदति मिथ्यात्वितां तत्क्षणंयत् , __ स जीयाद् यतीन्द्र : सदाचार्यवर्य : ॥१॥ नरीनति यद्दर्शनान् मानवाली, पयोदागमे शोभना पिच्छशाली । दिनेशोदये षट्पदालीव भूय :, ___ स जीयाद् यतीन्द्र : सदाचार्यवर्यः ॥२॥ परीपति पियूषतुल्यैर्वचोमि जनानामभीष्टं तं य: समग्रम । सरीसति लोकोपकाराय भूमौ, स जीयाद् यतींद्र : सदाचार्यवर्य : ॥३॥ जरीगर्दि यस्यामलां देशनां य:, ____तरीतति कामं भवाब्धि जन : सः। वरीवति तस्यागमेनैव भूय, स जीयाद् यतीन्द्र : सदाचार्यवर्य:॥४॥ यदीयैर्गुणैरजितैर्भव्य वर्ग _ स्तुवद्भिर्यदीयं कला कौशलं च । दिगन्ते ऽपि यत्कीर्तिरातन्यते च, स जीयाद् यतीन्द्रः सदाचार्यबर्यः ॥५॥ परीक्लुप्यते यो विपक्षेऽपि शश्वत्, सभायां जितो भूरिशो बदकक्षः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy