SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ खण्ड गुरुगुणाष्टक और श्रद्धाञ्जलि राजमान श्रीमद् यतीन्द्रसूरि मान्यैर्मान्यो वदान्यो भविकजनकृते शंप्रदो मानदोऽय शोहारी कीर्तिधारी प्रथितमतिमतां मानकारी व्यगारी जैनीयग्रन्थमर्मी भणित बहुयसास्त्यक्तकर्मी सुधर्मी, वाचं वाचंयमो वै मधुरश्रुतयुतां श्रावयेच्छीयतीन्द्रः ॥१॥ श्रीमद्राजेन्द्रसूरिप्रवरतपगणे गीयमानप्रकीर्ति झनी मानी सुमानी बहुविधसुजनैः प्रथ्यमान प्रगीति ।। कान्तो दान्तोऽतिशान्तोऽखिल विबुधनरैनम्यमानो मुनींद्रो, धन्यो धन्योऽतिधन्यो निखिलजनसुखानन्दकच्छ्रीयतीन्द्र : ॥२॥ भावं भावं सुभावं भक्किभविकवृन्दे यशोगीयमानम् , पायं पायं व्यपायं सकलसकल लोके सुधापीयमानम् । ख्यायं ख्यायं स्वभिख्यां निखिलभुवितले यो गुरोरद्वयस्य, वन्दं वन्दं पदाब्जे विविधबुधवरे राजते श्रीयतींद्र ः ॥३॥ -पं० श्यामसुन्दराचार्य । विविधशास्त्रपारङ्गत श्रीमद् यतीन्द्रसूरि यस्य प्रोद्यन्निपुणधिषणासाम्यमाप्तुं न दक्षो ऽ लक्ष्यो देवालिपक्षोऽप्यदितिसुत गुरुर्गीपतिर्भूतले ऽसौ । यः स्वीयज्ञानकाण्डप्रखरकिरणध्वंसिताऽज्ञानजाल ध्यान्तो जैनो जयति विजयश्रीयतीन्द्रो महीयान् ॥१॥ यदीयसुयशो विधुर्धवलयन् महीमण्डलम्, प्रचण्डतरकत्मषव्रजसरोजमामीलयन् । विराजतितरामसौ विविधशास्त्रपारजमो, __ यतीन्द्रविजयामिधः सदयजैनतत्वाविशः ॥२॥ संस्तारयन्निजगुणैरुपकारजातान् , प्रेम्णा हि कं न मनुजं हि वशीकरोति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy