SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ६ Jain Educationa International श्री यतीन्द्रसूरि अभिनंदन ग्रंथ शार्दुलविक्रीडित छन्द : यः प्रातः स्मरणीयतामुपगतो राजेंद्रसूरीश्वर -- स्तच्छिष्यप्रवरस्य सूरिनृपते : श्रीमद्यतीन्द्रप्रभो । पादाम्भोरुहचञ्चरीकसदृशं श्रीवल्लभेनाष्टकं, देयाच्छं मुनिनाकृतं सुपठतां नणामद: सन्ततम ॥ - स्व. मुनिश्रीवल्लभविजयजी गुरुवर श्रीमद् यतीन्द्रसूरि ( ३ ) गुरोः ते गम्भीरा रुचिरमुखमुद्रा मदकरी, प्रकर्षा मे प्रकटयति चित्ते प्रणमतः । अतो वारम्वारं विषयविटपीकृतनकृते; सदा तां ध्यायामि प्रखर करपत्राकृतिमहम् ॥ १॥ असारं संसारं गुरुवर ! विचार्य स्वहृदये, त्वया सर्वेत्यक्ताः नरभवप्रपञ्चाः द्रुततरम् । भवदभिः संप्राप्तुं कठिनतरकैवल्यपदवीं, गृहीतं वैराग्यं जगति परमानन्दकरणम् ॥ २ ॥ अगाधं श्रीजैनागमजलनिधिं निर्मलधिया, विगाह्या S वासं च ह्यतलतलगं रत्ननिचयम् । जनेभ्यस्तच्छ्रद्धाभरनतशिरोभ्यो वितरता, निरस्तं लोकानां घनतिमिरमज्ञानप्रभवम् ॥ ३॥ शरीरे धृत्वैवं यमनियमवर्माणि सततम् जगज्जैत्रामोघं स्मरशरवलं व्यर्थमकरोः । कषायानिर्जित्य श्रितसमकितस्त्वं हि धवलाम्, पताकां सत्कीर्तेरह जगति विस्तारयसि वै ॥ ४ ॥ सुधासिता दृष्टिर्भवति नितरां भाविकजने, विलग्ना त्वाद्वाणी लिहृतधियां शिक्षणविधौ । सतां नित्यं नृणामनुकरणयोग्यास्तव क्रियाः, अहन्त्वां सूरीशं गुरुवर ! यतीन्द्रं खलु भजे ॥ ५ ॥ For Personal and Private Use Only जीवन - मुनि श्री विद्याविजयजी www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy