SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ खण्ड गुरुगुणाष्टक और श्रद्धाञ्जलि दिनेशवद् विराजितं जगत्त्रये ऽ पराजितं, भजे यतीन्द्रसूत्रिणं सुसूरिचक्रवर्तिनम् ॥ १ ॥ कुशेशयं यथोपयान्ति पदपदास्तथैव यं, श्रयन्ति भावुका मुदा वचोविलासलोलुपा: । कुतोऽपि नाऽ त्मनीनमाश्रयं प्रपद्य सादरं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥२॥ समस्तमानसान्धकारमाशु संप्रलीयते, यदीय देशनादिनेश दीपितेऽनिशं भृशम् । जगन्ति मोदमावहन्ति हन्यते च किल्विषं, __ भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥३॥ कृपाकटाक्षधोरणीनिरूद्धदीनदैन्यकम्, जिनोक्तधर्मधारणाज्जितोरुकामसैन्यकम् । अगण्यपुण्यसञ्चयाज्जनैरत : प्रपूजितम् , - भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥४॥ अनेक जीर्णशीर्ण तीर्थमन्दिरस्य कारिता, ____ समुद्धति तञ्च येन मानवस्य बारिता । अधोगति : सतां मतं मुमुक्षुभिश्च वन्दितं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥५॥ अतिष्ठियत्सुबिम्बमहंतामनेकमहतां, चिरागतप्रभूतकर्मकर्तने पटीयसाम् । घतोपधानकर्मकारीतञ्च येन भूरिशो, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥६॥ अजेयकामकोपलोभमोहमत्सरानरी, सुहेलया विजित्य शेमुषीमिवाप्य सत्तरिम् । ततार योऽतिदुस्तरं भवं तमानतोऽहकं, भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम् ॥७॥ गुरो गुणैर्गरिष्ठतावकीनकीर्तिकीर्तना दियत्तया न संहृतं वचस्त्वशक्तितो मया । तथापि तत्तवेप्सितं पदं सुनाम संरटन् , भजे यतीन्द्रसूरिणं सुसूरिचक्रवर्तिनम ॥८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy