SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्री यतीन्द्रसूरि अभिनंदन ग्रंथ जीवन काब्यादिजैनवचनस्फुटंशब्दशास्त्रे, सम्यग् विवोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिल बोधदात्री, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥४॥ सद्वाचकेतिसमुपाधि विभूषितात्मा, देशतरे विचरणे प्रियतास्ति यस्य । श्रीलक्ष्मणौ ह्यजनि पद्मजिनस्य तीर्थ : तं सज्जना हि सुनमन्ति यतीन्द्ररिम् ॥५॥ संघेन सार्द्धममुना वहुतीर्थयात्रा, भद्रेश्वरस्य विहिता विमलाचलस्य । प्रीत्या पुनर्विकट जैसलमेरुकस्य, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥ ६॥ अन्योपकारकरणार्थमनेन भूरि शास्त्राणि मञ्जुलतराणि विनिर्मितानि । ख्यातानि तानि च वहून्यपि मुद्रितानि, तं सज्जना हि सुनमन्ति यतीन्द्ररिम् ॥७॥ उद्यापनादिसुकृतानि वहून्यभुवन् , यस्योपदेशमनुसृत्य तथा प्रतिष्ठा । शिष्यावलिश्च शुभधर्मपथप्रवृद्धि तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥ ८॥ पञ्चाङ्काङ्कधराब्दके ऽ तिसुमहै, राधे सिताशातिथौ, यं सूरि सकलो ऽन्यसंघसहितश्चा ऽ होरसंघो व्यधात् । भक्त्यैतस्य जनो हि योऽष्टकमदो नित्यं मुदा सम्पठेत्, । सर्वदितमियाद् गुलाबविजयो वक्तिस्फुटं वाचकः ॥९॥ स्व.-उपाध्याय मुनि श्री गुलाबविजयजी सूरिचक्रवर्ती श्रीमद् यतीन्द्रसूरि (२) कलानिभानवन्धुरं धुरन्धरं निमज्जतां, भवोदधावबाप्य भारती शिशावनर्गलाम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.012074
Book TitleYatindrasuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year
Total Pages502
LanguageHindi
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy