SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ पठन्ति छात्रा यतनेन ग्रन्थान् ___ तरन्ति कष्टै: सरिता परीक्षाम्। फलानि विद्याफलिनोऽनुयान्ति "विपत्तिरेवाभ्युदयस्य मूलम्" ॥2॥ कासः सदा रोगसमूह - मूलम् । हास: सदा द्रोह सहस्त्रमूलम् । शिक्षा सदा देशसमृद्धि मूलम् "विपत्तिरेवाभ्युदयस्य मूलम् ॥ 3 ॥" समस्यापूर्ति : नक्तन्दिनं दहति चित्तमिदं जनानाम् आशां करोति परवित्तमुदीक्ष्य नित्यम पञ्चेन्द्रियस्य विषयैतिदह्यमानम् । चिन्ताशतेन सहितं हि चितासमानं "नक्तन्दिनं दहति चित्तामिदं जनानाम् ॥1॥ समस्यापूर्ति : भाऽतुला भारतस्य सकलजगति दत्ता नीतिसाहित्य धारा समजनि जनचित्ते येन वीर्यातिरेकः । कुरुजनपढ़कीर्ति: साम्प्रतं यस्य, तस्य विदितसकलराष्ट्रे 'भाऽतुला भारतस्य' ॥1॥ (493) 493 - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy