SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ संस्कृतवाण्या: व्यापकता सुबुद्धिनीतिदा सदा विदेशदेशशिक्षिका ___ सुपत्र - पत्रिकाप्रकाशनेऽतिरम्यशब्ददा । सभासमाजबोधिनी सुराष्ट्रसाम्यकारिणी प्रशिष्यशिष्य से बिता समस्तभाषमातृका ॥7॥ मंगलकामना दद्यात्संस्कृतवाङ्मयाधुनिक संवादोऽयमाशोभितः, छायां सर्वजनाय शान्तिसुखदां मत्यस्य सञ्जीविनीं । यस्यां विज्ञशतेन सागरपुरे श्रीविश्वविद्यालये वाणीपर्वमहोत्सवो हि सफलीभूयात्सदा भारते ॥8॥ गङ्गा वर्णनम् हिमाचलाद् विनिर्गता विशालदेशसंगता मलाङ्गतापहारिणी पयःप्रवाहकारिणी । सुरम्यतीर्थचंदिरा तृषार्तचक्रचंद्रिका त्रिमार्गगा गरीयसी नदीश्वरी नदीश्वरी ॥ 1 ॥ समस्यापूर्ति : विपत्तिरेवाभ्युदयस्य मूलम् स्वतंत्रता आंदोलन - भुक्त - कष्टा : विदेशिराज्यस्य विनाशयत्नाः । भजन्ति सत्तां खलु भारतीया: "विपत्तिरेवाभ्युदयस्य मूलम्" ॥1॥ 492 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy