SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ वर्णी गणेशो जयताज्जगत्याम् यो ज्ञानपीयूषसुपानलीन: यं भारती नेतृवरं विधत्ते येन प्रदत्ता जनतासु शिक्षा "वर्णी गणेशो जयताज्जगत्याम्" ||1|| यस्मै समाजो ददते हृदास्थाम यस्माद्विभुक्तो ननु दोषराशिः । येषां प्रवेशो नववत्सरेऽस्मिन् "वर्णी गणेशो जयताज्जगत्याम्" ॥2॥ यस्मिन् क्षमात्यागगुणान्प्रवीक्ष्य श्रीक्षुल्लकार्य प्रवदन्ति विज्ञा: । ब्रूमो यदद्योपकृतित्वनम्रा: "वर्णी गणेशो जयताज्जगत्याम्"॥ 3 ॥ सरस्वती - वंदनाष्टकम् श्रीशेन गीता शतवर्णरम्या विज्ञानमूर्ति: लिपिभिर्विचित्रा। समस्तलोकव्यवहारधानी सरस्वती सा जयताज्जगतम् ॥1॥ अबोधतापहारिणी प्रकाशमात्मर्शिनीम् यशोधनं प्रदायनीं सुवाक्कलाविकासिनीं। प्रवासविघ्ननाशिनीम - साध्यसाध्यसाधिनी स्तुमः सदा सरस्वती जनाय बोधकारिणीम् ॥ 2 ॥ 490) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy