SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत - साहित्य मनीषी की कीर्ति स्मृतियाँ संस्कृत काव्य कृतित्व वन्दे जिनवरम् अचलं विमलं नतशतमण्डलं । ज्ञानकुण्डलं जिनवरं । वन्दे । ज्ञानकिरणै: विकसितभास्करं। ध्यानधनुषा खलदलपरिहरं । विश्ववैद्यं ... गुणगणसुन्दरं। अजित महितं जिनवरं, वन्दे ॥1॥ सुललितभाषणं अतिशयभूषणं । शिवपथनायकं मङ्गलदायकं। उन्नतिकारकं प्रेमविधायकं । फलदं बलदं जिनवरं, वन्दे ॥2॥ . प्राणिसंघमुखजपित जिनेश ? शरणविहीनं प्राण ? सुरेश ? भवपरतन्त्रं रक्षतु माँ। ज्ञानप्रदायकं, पापप्रणाशकं। न्यायप्रकाशकं जिनवरं, वन्दे ॥३॥ पतितोद्धारक तापविदारकं । मिथ्यानाशकं चित्तविकाशकं। भारतभूषणं तर्जितदूषणं । वरदं सुखदं जिनवरं, वन्दे ॥4॥ दुर्नयवारिणं शतशठतारिणं। विक्रमधारिणं सुसमयकारिणं । कमलाशालिनं प्रतिभामालिनं । सुकलं सुफलं जिनवरं, वन्दे॥5॥ (489) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy