SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રસસ્તિલેખા तच्छायायां भुवनमखिलं हन्त ! विश्रान्तमेतद् दोलाकेलिं श्रयति परितः कीर्त्तिकन्या च तस्मिन् ॥ ३४ ॥ श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् | नाभौ स्वयम्भुवि वसत्यपि निर्विशङ्कां शङ्के स चुम्बति हरिः कमलामुखेन्दुम् ॥३५॥ स एष निःशेषविपक्षकालः श्रीवस्तुपालः पदमद्भुतानाम् । यः शङ्करोऽपि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ ३६ ॥ चीत्कारैः शकटवजस्य विकटैरश्वीय हेषारवैtra taणोत्करस्य बहलैर्बन्दीन्द्रकोलाहलैः । नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्तये मन्त्रोच्चारमिवाऽऽचचार चतुरो यस्तीर्थयात्रामहम् ॥ ३७ ॥ ॥ पते मलधारिनरेन्द्र प्रभ] सूरीणाम् ॥ श्रीरैवताचलस्थश्रीशत्रुञ्जयावतारप्रवेशे वामभित्तिगा प्रशस्तिरेषा ॥ छ ॥ प्रशस्तिलेखाङ्क -२ श्रेयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो यत्पादाब्जपवित्रमौलिरसमश्री रुज्जयन्तोऽप्ययम् । धत्ते मूर्ध्नि निजप्रभुप्रसृमरोद्दामप्रभामण्डलैविश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥ १ ॥ प्रीति पल्लवयन्तु वो यदुपतेर्देवस्य देहयुतो भृङ्गाभाः शशिकुन्दसुन्दर र दज्योतिश्छटालङ्कृताः । यः (? याः) सम्मोहपराजयैकपिशुनप्रोत्कीर्णवर्णस्फुरपूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे ॥ २ ॥ आनन्दाय प्रसवतु सदा कुम्भिकुम्भोपमानं नाभेयस्य स्फुरितचिकुरोत्तंसमंसद्वयं वः । श्रेयः सम्पत्कलशयुगलं श्रृङ्खलानद्धमुच्चै यन्मन्यते विपुलमतयः पुण्यलक्ष्मीनिधानम् ॥ ३ ॥ यत्कल्पद्रुम कामधेनु मणिभिर्यच्छद्भिरिष्टं फलं श्रेयः किञ्चिदुपार्जिं तत्परिणतिः श्रीवस्तुपालः किल । यत् त्वेतस्य गतस्पृहानपि जनानिच्छाधिकं धिन्वतः पुण्यं तत्परिपाकमा कलयितुं सर्वज्ञ एव प्रभुः ॥ ४ ॥ वर्द्धिष्णुपुण्यभय सन्ततिरद्भुतश्रीः श्रीवस्तुपालसचिवः स चिरायुरस्तु । संक्लृप्त सङ्घपतिना कृततीर्थयात्राः खेलन्ति यस्य शिशवोऽपि गृहाङ्गणेषु ॥ ५ ॥ ॥ श्रीनागेन्द्रगच्छे श्रीविजयसेनसूरिशिष्यश्रीउदयप्रभसूरीणाम् ॥ छ ॥ Jain Education International t 30 * For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy