________________
4304 1
हो रोहण ! रोहित त्वयि मुहुः किं पीनतेयं ? श्रुणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । तेनास्तैव ममार्थिकुट्टनकथाप्रीतिर्दरी किन्नरीगीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् ॥ २६ ॥ देव ! स्वर्नाथ ! कष्टं, ननु क इव भवान् ! नन्दनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! तव हृतः काननात् कल्पवृक्षः । हुं मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुस्तिलकयति तल वस्तुपालच्छलेन ॥ २७ ॥ कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनौ प्युपमानसम्पदमियत्कालं गतौ त्यागिनाम् । भाग्याम्भोधिरतः परं पुनरयं श्रीवस्तुपालश्चिरं
मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् ॥ २८ ॥ व्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाङ्किताः
स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । दिव्याः कल्पमृगीदृशश्च विदुषां यत्यागलीलायितं
व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? ॥ २९ ॥ यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत्
काञ्चित् संवननौषधीमिव वशींकाराय तस्येक्षितुम् । कीर्तिः कौअनिकुञ्जमञ्जनगिरिं प्राक्शलमस्ताचलं
विन्ध्योर्वीधर शर्व पर्वत- महामेरूनपि भ्राम्यति ॥ ३० ॥ देवः पङ्कजभूर्विभाव्यभुवनं श्रीवस्तुपालोद्भवैः शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्विलक्षीकृतम् ।
कल्पान्तोद्धतदुग्धनीरधिपयः सन्तापशङ्काकुलः
शङ्के वत्सर-मास-वासरगणं संख्याति सर्गस्थितेः ॥ ३१ ॥ चित्र चित्रं समुद्रात् किमपि निरगमद् वस्तुपालस्य पाणेय दानाम्बुप्रवाहः स खलु समभवत् कोर्त्तिसिद्धस्रवन्ती । साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां
शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहुर्गाहते खेचरोर्वीम् ॥ ३२ ॥ पुण्यारामः सकलसुमनः संस्तुतो वस्तुपाल
स्तत्र स्मेरा गुणगणमयी केतकी गुल्मपङ्क्तिः । तस्यामासीत् किमपि तदिदं सौरभ कीर्तिदम्भाद्
Jain Education International
येन प्रौढप्रसरसुहृदा वासिता दिग्विभागाः ॥ ३३ ॥ सेवं सेचं स खलु विपुलैर्वासनावारिपूरैः स्फीतां स्फातिं वितरणतरुर्वस्तुपालेन नीतः ।
For Private & Personal Use Only
જ્ઞાનાંજલિ
www.jainelibrary.org