SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ मालदेव शास्त्री विदुषां साधुवादानामभ्यर्हणायाश्च पात्रम् । तदाधारेण परस्परस्पर्धमेव समुन्नतमन्यदपि दर्शनशास्त्रं परम्परया तहणि । नात्र तद्विषये किश्चिद्वक्तुमभीप्सितम् । परन्तु सामान्यसाहित्यविषयेऽपि यज्जैनाचार्यैः संस्कृतभाषाया महदुपकृतं तदपि अत्यद्भुतं सर्वथा प्रशंसनीयं च । ___ व्याकरणविषय एव तावत्कस्याविदितं यत् माधवाचार्यहरदत्तमिश्रकैयटसदृशानां वैदिकधुरन्धराणामपि चिराय बहुमता काशिकेति सुप्रथिता अष्टाध्यायीसूत्रवृत्तिजैनाचार्ययोरेव कृतिः। सुप्रसिद्धा न्यासेतिनाम्नी तट्टीका च जैनाचार्यस्यैव कृतिः । दिगन्तविश्रान्तकीर्तेः श्रीहेमचन्द्राचार्यस्य कृतेहेमचन्द्रशब्दानुशासनस्य वा नाम केन न श्रुतम् ? - कोशविषयेऽपि अर्वाचीनानां नानाकोशानामुपजीव्यस्य दिष्टया अद्यत्वेऽपि संस्कृतानुरागिभिः सबहुमानमनवरतमभ्यस्यमानस्य अमरकोशस्य जैनाचार्यकर्तृत्वं कस्याविदितम् ? श्रीहेमचन्द्राचार्यविरचिता वा नानाकोशाः केन न श्रुताः ? ___ गद्यपदकाव्यविषयेऽपि मान्यैरुदात्तचरितै नाचायः प्रणीतानि “आत्मानुशासनम् " "धर्मशर्माभ्युदयः" "सुभाषितरत्नसन्दोहः" "क्षत्रचूडामणिः " "विदग्धमुखमण्डनम् " "यशस्तिलकचम्पः" "जीवन्धरचम्पः" इत्यादीनि शब्दसौन्दर्यण रचनाचातयेणार्थप्रौढ्या च विद्वन्मनांस्यावर्जयन्ति । कादम्बर्यादिकाव्यनिबन्धानां जैनाचार्यकृताष्टीका अपि सर्वेषामतीवोपयोगिन्यः । अलंकारशास्त्रेऽपि “अलङ्कारचिन्तामणि ' प्रभृतयस्तेषां कृतयः कृतिना केन नाकार्णताः ? तदेतेन दिङ्मात्रप्रदर्शनेनैवानुमातुं शक्यते यत्सामान्यसाहित्यविषयेऽपि जैनाचार्यैः कीदृशी संस्कृतभाषायाः सेवा कृता । तदर्थं हि ते सर्वषामपि संस्कृतानुरागिणां धन्यवादार्हाः। - एवं प्राचीनकालादेव संस्कृतसमुन्नतिविषयेऽस्माकं पूर्वाचार्याणां सद्भावेन परस्परं संभूयैव कार्यकारिणाम् अत्युदारा प्रवृत्तिरासीत् । सा चेयं प्रवृत्तिः पुनरपि यथा पुष्टिं समश्नुते, यथा च संस्कृतपठनपाठनविषये विदुषां छात्राणां च विचाराः संकीर्णतां विहाय उदारतां लभन्ते तथैवास्माभिरनवरतं प्रयतनीयम् । शताब्दि ग्रंथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy