SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ शताब्दि ग्रंथ ] Jain Education International श्री. चतुरविजयमुनिप्रणीतम् षट्खण्ड भारतधरा वदनेऽच्युतस्य, वर्षे यथा षडृतवच रसाः षडुर्व्याम् । षड्दर्शनस्य मुनिराज ! तथा ह्यशेषं, ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः संविनमार्गमृषिराज ! समाश्रयन्तं, त्वां योऽरुण जिनवरागमबोधशून्यः । तत्रैर्वचोभिरिन ! ढुण्डकवर्गपूज्यो, ग्रस्तस्त्वमभिरयमेव परं दुरात्मा यः शान्तिसागर इति प्रथिताभिधानः, शास्त्रैश्च युक्तिवचनैः प्रतिबोधितोऽपि । मेने वचो न भवतो विदधे हटेन, तेनैव तस्य जिने ! दुस्तरवारित्यम् जातेषु भूरिषु बुधेषु च सम्मतेषु, सूरीश ! ते मुनिषु हुक्ममुनिर्बत स्वम् । नामुदेवमुनिदेव ! दुराग्रहं यं, मोsस्याभवत् प्रतिभवं भवदुःखहेतुः ते धर्मिणः सुमनसः सुमनः समूहैः, संसेविता: शिवरमाश्रयिणा भवन्ति । येऽभ्यर्चयन्ति सुमनोस्सुमनोभिरीड्यं, पादद्वयं तव विभो ! भुवि जन्मभाजः १ इन्द्रियादिजयनशील ! २ उपलक्षणमेतत् । For Private & Personal Use Only ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ 1! 38 11 • ८७ : www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy