SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ८८ : Jain Education International श्रीविजयानन्दसूरीश्वरस्तवनम् न्यासीकृते स्वहृदये भगवंस्त्वदाज्ञा-मन्त्रे शुभे पथि च सञ्चरतां यथेष्टम् । मोहोरगत्रिजगतीजन भीतिदायी, किं वा विपद्विषधरी सविधं समेति ? लब्धा मया न भगवन् ! भवदीयपादोपास्तिः श्रुतं न वचनं भवभीतिहारि । तेनैव मोहधरणीशपराभवानां, जातो निकेतनमई मथिताशयानाम् सर्वस्य देवनिवहस्य धुरीणभावं, भेजे भवानिति दिवि श्रमणेश ! मन्ये । त्वत्संस्मृतेरपि हि विन्नभिदे व्रजेयुः, प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? सर्वस्य संयमिगणस्य च सन्निधेहि, दृष्टिं प्रसत्तिसुभगां भगवन्निधेहि । क्रोधादिदोषनिकुरम्बमरं पिधेहि, दुःखाङरोद्दलनतत्परतां विधेहि ॥ ३५ ॥ For Private & Personal Use Only ॥ ३६ ॥ त्वं ढूंढकैः श्रुतिपथं गमितश्च दृष्टो, भक्त्या विनैव बहुधा परिषेवितोऽसि । सम्यक्त्वशुद्धिमपि नो किल ते प्रपन्ना, यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः 11 26 11 ॥ ३७ ॥ ॥ ३९ ॥ [ श्री आत्मारामजी www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy